Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
०
अमरकीर्तिविरचितभाष्योपेता
सम्यदचारित्ररहिता यान्ति गच्छन्ति नरकम् । निरयः । दुर्गतिः ।
4
५०
अदभ्रं भूरि भूयिष्ठं वंहिष्ठं बहुलं बहु ।
प्रचुरं नैकमानन्त्यं प्राज्यं प्राभूतपुष्कलम् ॥ १६९ ॥
द्वादश प्रभूते । न दभ्रमभ्रम् । भवति प्राचुर्यमत्र भूरि मुरि च । अतिशयेन भूयिष्ठम् । "बो' लोपो भू च वो" "इष्टस्य विट्चेति" भूरादेशो थिडागमश्च । श्रतिशयेन बहुली वष्ठिः। वति प्राचु बहुलम् । प्रचुरति प्रचुर | न एक नैकम् । अनन्तस्य भाव श्रानन्त्यम् । मान्यते प्रक वीयतेऽनेन वा प्राज्यम् । प्रावति स्म प्राभूतम् । प्रभूतं च । पुष्मति पुष्कलम् । पुष्कं च । पुरुजम् । पृष्टम् । वसंत सरनं च संवृतिः ।
तत्रज्ञश्चतुरो वीरस्त्यजेज्जन्माजयं जवम् ॥ १६२ ॥
अष्टौ संसारे । भवतीति भवः । भवतीति भावः । "वा ज्वलादिदुनीभुवो णः" । संसरति अस्मिन् संसारा । संस्त्रियते श्रस्मिन् संसरणम् । संसरणं संसृतिः । जनयतीति जन्म श्राजबतीति श्राजवम् | जवति चतुर्गत्यां भ्रमति (अत्र ) जयः ।
ऊर्जस्फूर्जस्वी तरस्वी तेजस्वी च मनस्यपि ।
चत्वार (पञ्च) स्तेबीयुक्त पुरुषे । ऊर्क ऊर्जा वास्त्यस्येति ऊर्जस्वी । स्फूजस्यास्तीति ५ स्फूर्जस्थी । तरी ऽस्यास्तीति तरस्यी । तेजोऽस्यास्तीति तेजस्वी । मनोऽस्यास्तीति मनस्वी भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः ॥ १६३ ॥
पञ्च सुभटे | भासते इत्येवं शीला भास्वरः । मासुरः । "भिदि 'भासिभंजो घुर:" | शूरपति शूरः । शूर वीर विक्रान्तौ । प्रवीरयते प्रवीरः । सुष्टु भटः सुभटः विक्रान्तः ।
तनुत्रं धर्म कवचमावृतिर्वाणवारणम् ।
पञ्च कचत्रे । तनु ं शरीरं त्रायते रक्षति तनुत्रम् । वृणोत्यङ्गं वर्म । कच्यते बध्यते शरीरन 'अनेन कथयम् । श्रावरणमावृतिः । वाणानां वारणं निषेधनं वाणवारणम् ।
कूर्पासं कञ्चुकम् ।
कञ्चुके । करोति शोभां कूर्पासम् । कर्पासं च । कञ्च्यते बध्यते कञ्चुकः । छत्रमतिपत्रोष्णवारणम् ॥ १६४ ॥
त्रयश्छत्रे । वर्षात छादयतीति छत्रम् । त्रिषु । छत्रः छत्री । भातपात् त्रायते श्रातपत्रम् । उष्णस्य वारणम् उष्णवारणम् । नृपलक्ष्म ।
hi शिरोरुहं वालं कचं चिकुरमीइयेत् ।
पञ्च केशे । के मस्तके शेते
केशः । शिरसि रोहति शिरोरुहः । वल्यते संक्रियते घालः । मस्तके चीयते कचति वा कचः । चीयते यत्नेन चिङ्गुरः । चिकुरा । मूर्धजः । शिरसिजः ।
१. पा० सू० ६०४/१५८ २. पा० ० ६४४१५६ । ३. प्रचारति मचुरम् | चुर स्तेये । चुरादीनां णिज्नैकल्पिकः । इगुपदेति कः । ग्रगतं चुरायाः प्रचुरमिति वा रामाश्रमः । ४. प्राज्यते काम्यते “श्रञ्ज व्यक्त्यादौ" अञ्जेः संज्ञायामिति क्यप् । यद्वा प्रवीयते "अज गतिक्षेपगायोः स्यम् । वोभावो नेति टीकाशयः । ५. का० सू० ४२ ५५ | इति णः । ६. “कपिपिखिमासीशस्थाप्रमदां च" का सू० ४/४/४७ | इति वरः । ७. का ० सू० ४४४१

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150