Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
श्रीमद्धनञ्जयकविविरचिता अनेकार्थ नाममाला
जिनेन्द्रं पूज्यपादं च चैलाचार्य शिवायनम् । अर्हन्तं शिरसा नत्वाऽनेकार्थ विवृणोम्यहम् ।। १ ॥ गम्भारं रुचिरं चित्रं विस्तीणीय प्रसाधकम् ॥
शाब्दं मनाक प्रवक्ष्यामि कवीनां हितकाम्यया ।। २॥ गम्भीरं रुचिरं मनोज्ञ चित्रं विस्तीर्थप्रसाधकम् | सुगमव्याख्या स्ति ।
अर्हत्पिनाकिनी शम्भू शम्भू इति द्विषचनान्तं पदम् ।
जिनावहत्तथागती। जिनी कथ्यते।
वेदस्यों विवस्वन्तौ वेदश्च सूर्यश्च वेदसूर्यो विवस्यन्तौ सूर्यो कथ्यते ।
विष्णुरुद्रौ वृषार्केपी ।। ३ ।। विक्कुण्ठाविन्द्रगोविन्दौ अन्तौ शेषशाङ्गिणौ ।। शेत्रश्च धरणेद्रः, शाी च विष्णुः शेषशामिणौ ।
जीमूतौ तु करिक्रीडी पर्जन्यौ शक्रवारिदौ ॥ ४ ॥
वनमम्भसि कान्तारे अम्भसि कान्तारे बनम् ।
भुवनं विष्टपेऽगसि ।
सुगमव्याख्या।
१. शं कल्याणं भवतीति शम्भुः । प्रत्ययः । केशवब्रह्मवाची च । तदुक्तम् - "शम्भुः स्याद् ब्रह्मशिवयोरहत्यपि च केशवे', । इति वि० लो० भा. व० ९। हमे च-''शम्भुमाईतोः शिव" । २१६ । इति च । २. विष्णु, यतिवृद्ध, जित्वर, इत्येतेष्वपि जिनः । तदुक्तम्-"जिनस्वर्हति बुद्धेऽतिवृदलित्वरयोस्त्रिषु' वि० लो ना० ब०८ । हैमे- "जिनोऽहबुद्ध विष्णुप्यु २२६९ । ३. "विवस्वान् देवसूर्ययोः" अने० स० ३३१७ । अत्र देवशब्दपाठात्प्रस्तुते:पि देवशब्द एव युक्तः । ४. अग्निश्च । तदुत्तम-"तृषाकपिर्धासुदेव शिवेऽग्नौ च" अने० सं० ४।२१६ । ५. अनवधिरप्यनन्तार्थः । "अनन्तः केशव शेषे पुमाननवधी त्रिषु" इति मेदिनी । ६. "जीमूतो वासवे म्बुदै । घोपकेनौ भतिकरे" इति. अने० सं० । ७. पर्जन्यो मेवर्जितेऽपि । तदुताम्--"पर्जन्यो मेघशब्देऽपि ध्वनदाबुदशक्रयोः" इति मेदिन्याम् ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150