________________
श्रीमद्धनञ्जयकविविरचिता अनेकार्थ नाममाला
जिनेन्द्रं पूज्यपादं च चैलाचार्य शिवायनम् । अर्हन्तं शिरसा नत्वाऽनेकार्थ विवृणोम्यहम् ।। १ ॥ गम्भारं रुचिरं चित्रं विस्तीणीय प्रसाधकम् ॥
शाब्दं मनाक प्रवक्ष्यामि कवीनां हितकाम्यया ।। २॥ गम्भीरं रुचिरं मनोज्ञ चित्रं विस्तीर्थप्रसाधकम् | सुगमव्याख्या स्ति ।
अर्हत्पिनाकिनी शम्भू शम्भू इति द्विषचनान्तं पदम् ।
जिनावहत्तथागती। जिनी कथ्यते।
वेदस्यों विवस्वन्तौ वेदश्च सूर्यश्च वेदसूर्यो विवस्यन्तौ सूर्यो कथ्यते ।
विष्णुरुद्रौ वृषार्केपी ।। ३ ।। विक्कुण्ठाविन्द्रगोविन्दौ अन्तौ शेषशाङ्गिणौ ।। शेत्रश्च धरणेद्रः, शाी च विष्णुः शेषशामिणौ ।
जीमूतौ तु करिक्रीडी पर्जन्यौ शक्रवारिदौ ॥ ४ ॥
वनमम्भसि कान्तारे अम्भसि कान्तारे बनम् ।
भुवनं विष्टपेऽगसि ।
सुगमव्याख्या।
१. शं कल्याणं भवतीति शम्भुः । प्रत्ययः । केशवब्रह्मवाची च । तदुक्तम् - "शम्भुः स्याद् ब्रह्मशिवयोरहत्यपि च केशवे', । इति वि० लो० भा. व० ९। हमे च-''शम्भुमाईतोः शिव" । २१६ । इति च । २. विष्णु, यतिवृद्ध, जित्वर, इत्येतेष्वपि जिनः । तदुक्तम्-"जिनस्वर्हति बुद्धेऽतिवृदलित्वरयोस्त्रिषु' वि० लो ना० ब०८ । हैमे- "जिनोऽहबुद्ध विष्णुप्यु २२६९ । ३. "विवस्वान् देवसूर्ययोः" अने० स० ३३१७ । अत्र देवशब्दपाठात्प्रस्तुते:पि देवशब्द एव युक्तः । ४. अग्निश्च । तदुत्तम-"तृषाकपिर्धासुदेव शिवेऽग्नौ च" अने० सं० ४।२१६ । ५. अनवधिरप्यनन्तार्थः । "अनन्तः केशव शेषे पुमाननवधी त्रिषु" इति मेदिनी । ६. "जीमूतो वासवे म्बुदै । घोपकेनौ भतिकरे" इति. अने० सं० । ७. पर्जन्यो मेवर्जितेऽपि । तदुताम्--"पर्जन्यो मेघशब्देऽपि ध्वनदाबुदशक्रयोः" इति मेदिन्याम् ।