________________
५१
२०
२५
६४
अमरकीर्तिविरचित भाष्योपेता
वृतं सर्पिषि पानीये विषं हालाहले जले || ५ | तन्पं दारेषु शय्यायां ज्योतिश्चक्षुषि तारके । घवले सुन्दरे रामो वामो वक्रे मनोहरे || ६ || नक्षत्रे मन्दिरे विष्ण्यम्
देवेष्टि शब्दं करोत्यत्र जनो वियम् । नपुंसकम् । विशब्दे । वसने गगनेऽम्बरम् । वसने गगने अम्बरं वर्तते । श्रबं शब्दं राति ददातीति श्रम्वरम् । परिधौ पादपे सालः
परिधौ पादपे सालो वर्तते । सां लक्ष्मों लावीति साखः ।
"साल: राजतरो वृक्षमात्रप्राकारयोरपि" प्रति ईमः । सिन्धुः स्रोतसि योषिति ॥ ७ ॥
स्रोतसि योषिति सिन्धुः । स्यन्दते सिन्धुः । सारसः शकुनी धूर्ते
सरक्षि त गे भवः सारसः ।
कैन्ति जानन्त्यच केतनम् । तथा च
भवते विस्तारं यानीति मयुखः ।
क्रियते अञ्जनः ।
"कृत्ये निमन्त्रणे चिह्ने मन्दिरे केतनं विदुः ।" मयूखः कीलके दी
पततीति पतङ्गः । पल्लु गतौ ।
अञ्जनः कञ्जले नागे
कलले लागे अञ्जनो वर्तते । अन्जू पक्तिंम्रक्षणकान्तिनु । धिमे अपने प्रकटी
सारङ्गः पृषते गजे ।
सरतीति सारङ्गः ।
5
केतनं दीधित जे |
सरल: प्रगुणे वृक्षे
ऋजुत्वात् सरलः ।
पतङ्गः शलभे खौ ॥ ८ ॥
पुन्नागः सन्नरे तरौ ॥ ६ ॥
५
पुमचासौ नागः श्रेष्ठः।
१. अनं०
२२७ । २. धूर्तपक्षे तु अरसेन द्वेषेण सहितः सारस इति विवेक: । ३. गजोऽपि विक्रमेण जायते, कजली-पि विक्रमबलेन मयते । ४. सारं दृटङ्ग यस्त्वपि | सरतीत्यस्य स्थाने सारयतीति युक्तम् । ५. “पुन्नागस्तु सितोत्पले । जातीफले नरश्रेष्ठे पानागे द्रुमान्तरे। इति मेदिनी