________________
अनेकार्थ-नाममाला
पाञ्चजन्योऽनले शो पञ्चजने पाताले भवः पाश्चजन्यः ।
कम्युः शङ्ख मतङ्गजे। कम्युः सौत्रः कम्ब्यते वर्ण्यते कंबुः । अथ वा कल वर्णे उणादित्वादसमादेव नकारागमश्च |
कस्वरो घुभवे घुम्ने शुभवे स्वर्णोद्भवे द्युम्ने सुवर्ण कारः । कुत्सितं स्वरति कस्वरः।
स्यन्दनं शकटेऽम्बुनि ॥ १० ॥ म्यद ते स्यन्दनम्।
अद्रिगिरिवनस्पत्योः गिरिश्च वनस्पतिश्च गिरवनामती तयोगिरिवर योः । अत्ति श्राकाशमित्यदिः ।
शिखरी तरुभूधयोः शिख-म ....तीति शिखरी।
राजा चन्द्रमहीपत्योः। राजते इति राजा।
द्विजो दशनविप्रयोः ॥ ११ ॥ द्विर्जातो शिमः।
मोचामरस्त्रियो रम्भा ब्रह्मनिपि रमयतीति रम्भा।
कदली ध्वजमोचयोः । केन वायुना दल्यते विदार्यते कदली।
अशोकः सुमनस्तोंः न शोको यस्माद्यस्य वा अशोकः ।
सुमनाः सुरपुष्पयोः ।। १२ ।। मुरश्च पुष्पं च सुर युष्पे तयोः सुरपुष्पयोः । शोभन चित्तः सुमनाः ।
मुक्तारजतयोस्तारः तीर्यते तारः।
__ भूरि भृयासुत्रर्णयोः । पुण्यवासु भवतीति भूरि । क्लीवे ।
___ पानीयदुग्धयोः क्षीरम्" घर] अदने । सौत्रोऽयम ।
५. पानन्यस्तु विष्णुशझे द्रुपान्तरे" इति मेदिनी । २. ''कम्बुः पुमान् गजे। वलये शङ्कशम्यूककन्धरामल के स्त्रियाम' इति वि० लो बा. ब०२ । ३. “स्यन्दनं प्रमावे नीरे स्यन्दन स्तिनिशे रथे' विली. ना. व. १५१ । ४. राजा प्रभौ च नृपती क्षत्रिये रजनीपतौ । पक्षे शक्ने च पुंसि स्यात्' इति मेदिनी । ५. धस्थतेऽद्यते क्षीरम् | "घस्ल अदने" । घसे: किच्चेति कीरः ।