________________
१५
S
कालश्च त्रुत्यादिलक्षणाः ।
"स्वस्थे नरे सुखासीने यावत्रूपन्देत लोचनम् | तस्य त्रिंशत्तमो भागस्तुटिरित्यभिधीयते ॥" “सर्वस्य प्रयत्नेन चिप्तस्य पततोऽम्बरात् । द्वियचं यावदध्वानं कालः स (च) त्रुटि: स्मृतः ॥ * प्रकाश्च प्रकता उत्कृष्टता वा । कालश्च प्रकश्च कालप्रकर्षो तयोः कालप्रकर्ययोः काष्ठा १० कथ्यते । काशते भासते काष्ठा । शन्तोऽयम् ।
कोटिः संख्याप्रकर्षयोः |
२५
पीयते पयः । कालकयोः काष्टा
३०
श्रथवा-
कुटनीति कोटिः ।
"किती पञ्चसहस्री किती लक्षा च कोटिरपि कियती । औदार्योग्नतमनसां रत्नवती वसुमती किती ॥” रन् संश्लेषयोः सन्धिः
सन्धानं सन्धिः ।
अमरकीर्तिविरचितभाष्योपेता
पयः सलिलदुग्धयोः ।। १३ ॥
"सन्धियनों सुरङ्गायां नाट्येऽङ्गे श्लेपभेदयोः" इति देमो' । सिन्धुर्न दसमुद्रयोः ॥ १४ ॥
स्यन्दते सिन्धुः ।
निषेधदुःखयोर्वाधा
बन्ने] ( बाधनं ) बाधा | वाघ्र प्रतिघाते ।
व्यामुह्यते व्यामोहः ।
६६
व्यामोहो मूर्खमौढ्ययोः ।
कौपीनाकारयोर्गुह्यम्
गुहाते गुह्यम् | गुहू संवरो । “गुष्यमुपस्थे रहस्ये च" इति मी ।
कीलाल हविराम्भसोः ॥ १५
कीलां लातीति कीलालम्' । "कीलालं रुधिरे नीले" इति हेमी" |
मूल्यसत्कारयोरर्थः
I
अर्धते पूज्यतेऽनेनेत्यर्थः । "" व्यखनाच" घञ् । दोषथत्वाद्दीर्धी न। "स्वक्वादीनां घः ॥ जात्यः श्रेष्ठकुलीनयोः ।
१. अने० स० २१२५७ | २. व्यामोहशब्दस्य मूर्खायें मूलं मृम्यम् । ३ ० ० २३५८ । ४. कीलां ज्वालामलति बारवति 1 व पर्यायादौ । इति जले विग्रहः । रुधिरार्थे तु टीकोकः । ५. अने ०३/६८३ | ६. ० ० ४/५११९ । ७. का ० सू० ४/६/५७५ ।