________________
अनेकार्थनाममाला
श्रेष्ठकुलीनयोर्जात्यः । जात्यां भवो जात्यः । मेववत्सरयोरन्दः
श्रवतीति अब्दः । कुन्दादयः 1 – “कुन्दवृन्दमन्दाब्दाः " | "अब्दः संवत्सरे मेघे मुस्तके
तार्क्ष्यो इयगरुत्मतोः ।। १६ ।।
गिरिभिद्यपि ।"
वृक्षस्यात्पयं नादयः । पुंसि |
स्तब्धतास्थूणयोः स्तम्भः
स्तम्भु इति सोचो तु
चर्चा |
हरकीलकयोः स्थाणुः
तिष्ठतीति स्थाणुः ।
चर्चा चिन्तावितर्कयोः ।
स्वैरः स्वच्छन्दमन्दयोः ॥ १७ ॥
स्वस्थ ईरः स्वैरः । स्त्रस्थात ऐतमीरेरियोरपि वक्तव्यम् । तथा चालङ्कारे— "स्वैरं विहरति स्वैरं शेते स्वैरं च जल्पति । भिक्षुरेकः सुखी लोके राजचौरभयोज्झितः || ” " स्वैरो मन्दे स्वतन्त्र च" इति हैमी' | शङ्कुः सङ्कीर्णविवरे पलालाग्नौ च कीलके । संख्यायाम्
शंकायति कूषते वा शङ्कुः ।
काननोभूते वह्नौ दावो दवोऽपि च ॥ १८ ॥
कामनोद भूते वह्नौ दावो दवोऽपि च। दुनोतीति दवः । दायः । "वा ज्वलादिदुनीभुवो णः" । कीनाशः कृपणे भृत्ये कृतान्ते पिशिताशिनि ।
तथा पुण्यजनान् प्राहुः सज्जनान् राक्षसानपि ॥ १६ ॥
लोभेन मिलश्यते बाध्यते कीनाशः | तालव्यः ।
विरोचनो खौ चन्द्रे दनुमूनी हुताशने ।
63
विरोचते इत्येवंशीलो विरोचनः ।
हंसो नारायणे ब्रध्ने यतावश्वे सितच्छदे ।। २० ॥ हन्तीति इंसः ।
सोमचन्द्रोऽमृतं सोमः सोमो राजा युगादिभूः । सोमः प्रतानिनी भेदः सोमपोऽगस्त्यदिग्पतिः ॥ २१ ॥
१. का० उ० ० ३।६४ इति दप्रत्ययः । २. अने० स० २ २२६ । ३. "स्वत्येरेरिणीरिषु" का०रू० पू० ३८ । ४. अने० ० २।४८२ । ५. शङ्कते ऽस्मात् शकुः । "शकि शङ्कायाम" औणादिक उः । ६. का० सू० ४४२/५५१ इति णप्रत्ययः "दुउपतापे" ।
የ።
१५
२०
૨૬
३०