Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
१५
S
कालश्च त्रुत्यादिलक्षणाः ।
"स्वस्थे नरे सुखासीने यावत्रूपन्देत लोचनम् | तस्य त्रिंशत्तमो भागस्तुटिरित्यभिधीयते ॥" “सर्वस्य प्रयत्नेन चिप्तस्य पततोऽम्बरात् । द्वियचं यावदध्वानं कालः स (च) त्रुटि: स्मृतः ॥ * प्रकाश्च प्रकता उत्कृष्टता वा । कालश्च प्रकश्च कालप्रकर्षो तयोः कालप्रकर्ययोः काष्ठा १० कथ्यते । काशते भासते काष्ठा । शन्तोऽयम् ।
कोटिः संख्याप्रकर्षयोः |
२५
पीयते पयः । कालकयोः काष्टा
३०
श्रथवा-
कुटनीति कोटिः ।
"किती पञ्चसहस्री किती लक्षा च कोटिरपि कियती । औदार्योग्नतमनसां रत्नवती वसुमती किती ॥” रन् संश्लेषयोः सन्धिः
सन्धानं सन्धिः ।
अमरकीर्तिविरचितभाष्योपेता
पयः सलिलदुग्धयोः ।। १३ ॥
"सन्धियनों सुरङ्गायां नाट्येऽङ्गे श्लेपभेदयोः" इति देमो' । सिन्धुर्न दसमुद्रयोः ॥ १४ ॥
स्यन्दते सिन्धुः ।
निषेधदुःखयोर्वाधा
बन्ने] ( बाधनं ) बाधा | वाघ्र प्रतिघाते ।
व्यामुह्यते व्यामोहः ।
६६
व्यामोहो मूर्खमौढ्ययोः ।
कौपीनाकारयोर्गुह्यम्
गुहाते गुह्यम् | गुहू संवरो । “गुष्यमुपस्थे रहस्ये च" इति मी ।
कीलाल हविराम्भसोः ॥ १५
कीलां लातीति कीलालम्' । "कीलालं रुधिरे नीले" इति हेमी" |
मूल्यसत्कारयोरर्थः
I
अर्धते पूज्यतेऽनेनेत्यर्थः । "" व्यखनाच" घञ् । दोषथत्वाद्दीर्धी न। "स्वक्वादीनां घः ॥ जात्यः श्रेष्ठकुलीनयोः ।
१. अने० स० २१२५७ | २. व्यामोहशब्दस्य मूर्खायें मूलं मृम्यम् । ३ ० ० २३५८ । ४. कीलां ज्वालामलति बारवति 1 व पर्यायादौ । इति जले विग्रहः । रुधिरार्थे तु टीकोकः । ५. अने ०३/६८३ | ६. ० ० ४/५११९ । ७. का ० सू० ४/६/५७५ ।

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150