Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अनेकार्थनाममाला
श्रेष्ठकुलीनयोर्जात्यः । जात्यां भवो जात्यः । मेववत्सरयोरन्दः
श्रवतीति अब्दः । कुन्दादयः 1 – “कुन्दवृन्दमन्दाब्दाः " | "अब्दः संवत्सरे मेघे मुस्तके
तार्क्ष्यो इयगरुत्मतोः ।। १६ ।।
गिरिभिद्यपि ।"
वृक्षस्यात्पयं नादयः । पुंसि |
स्तब्धतास्थूणयोः स्तम्भः
स्तम्भु इति सोचो तु
चर्चा |
हरकीलकयोः स्थाणुः
तिष्ठतीति स्थाणुः ।
चर्चा चिन्तावितर्कयोः ।
स्वैरः स्वच्छन्दमन्दयोः ॥ १७ ॥
स्वस्थ ईरः स्वैरः । स्त्रस्थात ऐतमीरेरियोरपि वक्तव्यम् । तथा चालङ्कारे— "स्वैरं विहरति स्वैरं शेते स्वैरं च जल्पति । भिक्षुरेकः सुखी लोके राजचौरभयोज्झितः || ” " स्वैरो मन्दे स्वतन्त्र च" इति हैमी' | शङ्कुः सङ्कीर्णविवरे पलालाग्नौ च कीलके । संख्यायाम्
शंकायति कूषते वा शङ्कुः ।
काननोभूते वह्नौ दावो दवोऽपि च ॥ १८ ॥
कामनोद भूते वह्नौ दावो दवोऽपि च। दुनोतीति दवः । दायः । "वा ज्वलादिदुनीभुवो णः" । कीनाशः कृपणे भृत्ये कृतान्ते पिशिताशिनि ।
तथा पुण्यजनान् प्राहुः सज्जनान् राक्षसानपि ॥ १६ ॥
लोभेन मिलश्यते बाध्यते कीनाशः | तालव्यः ।
विरोचनो खौ चन्द्रे दनुमूनी हुताशने ।
63
विरोचते इत्येवंशीलो विरोचनः ।
हंसो नारायणे ब्रध्ने यतावश्वे सितच्छदे ।। २० ॥ हन्तीति इंसः ।
सोमचन्द्रोऽमृतं सोमः सोमो राजा युगादिभूः । सोमः प्रतानिनी भेदः सोमपोऽगस्त्यदिग्पतिः ॥ २१ ॥
१. का० उ० ० ३।६४ इति दप्रत्ययः । २. अने० स० २ २२६ । ३. "स्वत्येरेरिणीरिषु" का०रू० पू० ३८ । ४. अने० ० २।४८२ । ५. शङ्कते ऽस्मात् शकुः । "शकि शङ्कायाम" औणादिक उः । ६. का० सू० ४४२/५५१ इति णप्रत्ययः "दुउपतापे" ।
የ።
१५
२०
૨૬
३०

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150