Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अनेकार्थ निघण्टुः
वचित् ॥७५॥
निगद्यते । औषणं रसमृद्दिष्टमृतं सत्यमपि अक्ष आत्मेति विज्ञेयः केचिदाहुबिभीतकम् । ज्ञेयमिन्द्रियमक्षं च शाकटं कर्ष एव च ॥ ७६ ॥ अक्षं च पाशकं freावहारिकमेव च । पद्ममित्रियमित्युक्तं पद्मं तामरसं विदुः ॥७७॥ चैत्यमायतनं प्रोक्तं नीडमायतनं तथा । पुष्पं लोहितमुद्दिष्ट पुष्पं च कुसुमं तथा ॥ ७८ ॥ बाजी तुरङ्गमो ज्ञेयो बाजी श्येनो विहङ्गमः । वियन्द्र सिंहमण्डूकचन्द्रावित्यस्तु वानरान् ॥ ७९ ॥
शिवानिलान् हरोनिच्छन्ति कोविदाः । पुरुषध्वजलिङ्गेषु भूषण लक्ष्मषु ॥cont रामशेषावनीन्द्रेषु ललामं नवसु स्मृतम् । शुक्रा स्मृताऽक्षिदोषोना लवलो मजरो तथा ॥। ८ १११ वक्त्रः शुको ज्ञेयः कोकिला वचनप्रिया । पुलिनं जलविच्छेदः पङ्कजं स्यात्कुशेशयम् ॥८२॥ रतं पापमिति ज्ञेयं सत्वरं शोधमुच्यते । पिशङ्गं रोचनाभं स्यान्मेचकस्तिलको मतः ॥८३॥ antasaस्थितं चिह्नं विस्तिक मतम् । परिचर्य च कटक निकषस्तु कषो मतः ॥८४॥ मानारले पचिता मञ्जूष रागिणी स्मृता । दिनकृद्वाजिसिंहेषु केसरित्वं विधीयते ॥ ८५॥ arrest मधुरः शब्दः कल इत्यभिधीयते । अलातमुल्मुके ज्ञेय छेदो नाम भयङ्करः ॥८६॥ भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् । विलासः कामनो वोषस्तदेव ललितं मतम् ||८७३ | उत्तमाङ्गं बिना हूं कबन्धं चेति शस्यते । शिरसो वेष्टनं यर्द्ध तदुष्णोषं निगद्यते ॥८८॥ आइतं समवीर्घ स्थान्निविडं पीडितोन्नतम् । मण्डको भेकसंज्ञः स्यावर्षाभूश्चातको मतः ॥८९॥ faar frant ज्ञेया विशालं सबल मतम् । चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः ।। ९० ।। कन्याजातश्च कानीनो पण्डः क्लीव इति स्मृतः । उत्कृष्टः श्वसुरः स्यातां ग्लिष्टमभ्यक्तवाचकम् ॥ ९१ ॥ रखतो हस्तिदन्तः स्याद्दानं कटकसंज्ञितम् । तोदनं चा कुशं विद्यादालानं हस्तिबन्धनम् ॥१२॥ घनाघन इति ख्यातः शास्त्रेcaferator: । अपाचीनं मनोहं च बुद्धिर्ज्ञेया तु शेमुषी ।। ९३३ अस्तु पावशेयो नवी स्थास्फेनवाहिनी । अश्वारोहो मरुद्यानवानां हृदये ध्वनिः ॥ २४॥ आकन्द इति विज्ञेयः खुराइच शफसंज्ञिताः । आममासं भवेत्क्रव्यं पकक्षं पिशितमुच्यते ॥ १५ ॥ शुकं तु विरसं ज्ञेयं मृष्टं सरसमुच्यते । शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् ॥९६॥ वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् । लोकतो दक्षिणो शेयो दक्षिणश्च तुरः स्मृतः ॥ ९७|| आफूर्त farmerटर्क गहने मतम् । आननं चाकुले नेत्रे चिकुरं घापि शस्यते ॥ ९८|| पापश्याम इति प्रोक्तो वस्तु कपिलो मतः । स्थविष्टं स्थावरे चैव दक्षिष्टं दूरमुच्यते ॥ ९९ ॥ परमेष्ठी मतः श्रेष्ठः प्रेम प्रियमुदाहृतम् । प्रकादश: स्त्रीगृहेरक्तः शैलूष इति संज्ञितः ॥ १०० ।। पदच्च संकारः स्यान्नापितस्यजयः स्मृतः । लावण्यमाधुर्य चित्रं च शुभकम्जम् ॥ १०१ ॥ रुपाश्रयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः । आधयस्तु स्मृताः प्राज्ञचित्तोत्पन्ना उपद्रवाः ।। १०२ ॥ रहो वेगः समाख्यातः सत्रं सवचरितं स्मृतम् । आलवालं स्मृतं सद्भिरयां वेगनिवारणम् ॥१०३॥ चटकः कलविङ्कः स्यातुल्यं सबुशमुच्यते । किलासं पाण्डुरं ज्ञेयं बोला प्रेङ्खति शस्यते ॥ १०४॥ विरं नगरं शेषं निलयं चापि मन्दिरम् । सहस्रनयनोऽगारिः प्रधनं युद्धमुच्यते ॥ १०५ ॥ पलाश हरितो वणों मेघको नीलपिञ्जरः । उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः ॥१०६ ॥ उला या वसा हत् पृष्ठोहो गर्भिणी हि या व्याख्यातो मस्करी वेणुस्त्वचिसारः परिकीर्तितः ॥ १०७॥ हिलं कामं शमं चैव रोषमा हर्मनीषिणः । फलभोपचयो नागः कलुषं चाविलं मतम् ।। १०८ ॥ बृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ । रत्नं व विजानीयात्त्रियामा क्षणवा मता ।। १०९ शेर्घ प्राशु विजानीयात् ह्रस्वं नीचकमुच्यते । भूरि प्रभूतमुद्दिष्टमभितः सर्ववाचकम् ।। ११० ॥ पवनचानिली ज्ञेयः पथनश्चाधमो जनः । प्रियवाक्यो भवेवार्यः स्नातश्च परिकीर्तितः ॥ १११ ॥ आबरच पटही व्यञ्जनं बोधनं मतम् । विवंची वल्लकी ख्याता शेणा चैव निगद्यते ।। ११२ ।। मालती सुमना शेया सुमना मुदितो जनः । वल्लरी मञ्जरी ख्याता प्रपाशाला प्रकीर्तिताः ॥ ११३ ॥
तु
१०४

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150