Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
यौगिकशब्दानुक्रमणिका
अग्निपर्यायसूनः सेनानी ६६ 'जित्यापर्यायकरः बलः १४२ मनुष्यपयोगपतिः नृपः १४ पघपर्यायजयी जिनः १३१ झषाद्या दिः ध्वजायन्तस्मरः ८४ । मयूरपीयपतिः गुहः १२६ अदितिशब्दातरं सतपर्याव- तामरसपर्यायवती विसिनी २३ मेषपयायपथः आकाशः ५३
प्रयोगे देवनामानि ५६ | दिनपर्यायवारः सूर्यः ५० । राषिपर्यायच रः राक्षसः ५५ आकाशपर्यामगः खगः ५४ | देवपर्यायपति इन्द्रः ५७ ।।
| लक्ष्मीपर्यायपतिः हरिः ७६ आकाशपर्यायचरः लेबरः ५४ । देहावभवः मतः ३९ वायुपर्यायपयः आकाशः ५३ उडपर्यायपति: चन्द्र: ४८ युपर्यायधुनी गंगा ७१ . वायर्यायचर: मस्स्यः कालादिनामतः परं पालप्रयोग धनपर्यायदा वक; कुबेरः ९६ वापं यायनिः अम्बधिः १६ जप्रयोगे अम्बरप्रयोगे च धीनामयजितः मूर्खः १६६ । वार्ययोद्भवं पयम् १६
दिग्पाल नामानि ६१ नागपययिारिः मगेन्द्रः ९० वित्तपर्यायपनिः कुबेर १६ कावपर्यायरहितः मन्मथः ७ निशापायकरः चन्द्रः ४८ विधिपर्यायपुरः नारदः ५३ काम कपर्यायकोटि: अटनी ७९ पम्नगपर्यायरी गरुडः
विपिनपर्यायवरः वनेचरः । किरणयाचिभ्यः पूर्व शीतशब्द- परिषत्पर्यायज कमलम् २० विष्ट पपर्यायपतिः त्रिनः ११३ प्रयोगे चन्द्रनामानि, यथा- पवनपर्यायान: भीमः ६६ शम्पापर्यायपतिः अम्बुदः १९
___ शीतकिरणः ४६ पवनपर्यायपुत्रः हनुमान् ६३. शलभम्यादिधरः हरिः ७६ किरणशब्देभ्यः पूर्वम् उष्णशब्द- पवनवाचिसखा अग्निः ६४ रोनानीपर्यायपिता डरः ६८ प्रयोगे सूर्यनामानि , यथापुष्पपर्यायशरः स्मरः ८०
' स्रोतस्विनीपर्यायपतिः__उष्णकिरणः ४६
पुष्पपर्यायास्त्रः स्मरः ८० अब्धिः कृष्णपर्यायपुत्रः मन्मथः ७७ प्रस्थपर्यायवान् गिरिः
स्वर्गपर्यायपतिः इन्द्रः ५७ गानदीवरः सिन्धुः ७१ ।। भूमिपर्यायधरः शल:
स्वगंपर्यायवःस: त्रिदशः ५७ चित्तपर्यायहारि मनोहरम् १०८ | भूमिपर्यायपतिः नृपः ७ ' स्वातपर्यायोद्भवः मा र २१ जालपर्यायप्रियः राक्षसः ५५ । भमिप यापरहः वृक्षः ७ हिमपर्याचकरः चन्द्रः १७९
ur Fr
-
-
-
-
-

Page Navigation
1 ... 143 144 145 146 147 148 149 150