Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 115
________________ अनेकार्थ निघण्टुः १०५ आयुर्निरुच्यते तोयं तेन जीवति पद्मकम् । तस्य पत्राक्षिमानेन रामो राजीवलोचनः ।। ११४ ।। उत्कृत्य कवचं देहावसुग्दग्धं च यत्पुरा । इन्द्राय वतवान्कर्णस्तेन वैकर्त्तनः स्मृतः ॥११५॥ drensचैव प्रचण्ड बुको नामानको मतः । स पाण्डवस्य उबरे तेन भीमो वृकोदरः ।। ११६ ॥ ॥ यस्य श्रुतिमुखा वाणी पुण्य श्लोकः स उच्यते । यः खेवी चानिवर्त्ती च युद्धशौण्डः स उच्यते ॥११७॥ महासंसर्गसङ्घातं महेष्वासं प्रचक्षते । स्वविक्रमंस्तापयेच्च परं यूयं तापयेत् ॥ ११८ ।। यूथं तापयेद्यस्तं विज्ञेयश्च स यूथपः । तस्मादपि च यो वर्थः स तु यूथपयूथपः ।। ११९ । । सिंहान्निवान्ल सॉवीरः स नृसिंह इति स्मृतः । ये हि स्पष्ट प्रवक्तारो मतास्ते व्यक्तवादिनः ।। १२० ।। यो यमित्थं च नाम्नाति स कीमादा इति स्मृतः । यो प्रबुद्धो ऽल्पबुद्धिश्च स तु मन्द इति स्मृतः ।। १२१ ॥ उपकारं तु यो हन्ति स कृतघ्न इति स्मृतः । हर्षे गर्ने सुखे खेघे व प्रतिभासते ॥ १२२ ॥ स्नेह भाग्यक्षये चैव मन्दवो निगद्यते । नातीत्य वर्तते यत्र तबध्यात्मं प्रचक्षते ॥ १२३ ॥ चेतसश्च समाधानं समाधिरिति गद्यते । सर्वक्लेश विनिर्मुक्तो स हि दान्त इति स्मृतः ॥ १२४॥ निर्ममो निरहङ्कारो विज्ञेयः छिन्नसंशयः । प्रदाता वेशकालज्ञः समाधिस्थः स उच्यते ।। १२५ ।। मुखरोऽरूपमतिस्तु सक्रोधश्चैव कीटकः । वृत्तिर्यत्र तु गृहयानां परोक्षे बहिः तत्क्रिया ।। १२६ ।। आहार व्यवहारेषु सा प्रीतिनिरुपस्करा । परस्परं स्वदारेषु सतां येषां प्रवर्तते ॥ १२७॥ विश्रम्भात्प्रणयाद्वापि सा प्रीतिनिरुपद्रवा । यशः ख्यातिरिति प्रोक्तं तद्योगात्प्राहरुच्यते ॥ १२८ ॥ कीर्तिपातियशोयगाव भगवन्निति चोच्यते । प्रियदानेषु यः शुद्धः स उदार इति स्मृतः ॥ १२९॥ रजस्वला तु या नारी सा चोदक्या प्रकीर्तिता । प्रोतिर्भावत्रिये स्वच्छर लिगित दिपु ? ॥१३०॥ तेजो रेतसि बीप्सी तपो हि स्याद् वृषार्थकः । योऽन्यजातो नो जोबः स शरारू इति स्मृतः ॥१३१॥ मियावृष्टिरहमानी मस्तिकः सः प्रकीतितः । कामः क्रोषश्च वं पूर्वे लोभोऽसत्यं च मध्यमे ।। १३२ ।। अन्त महाविषच यस्य यः स वः । अमु जारः कुण्डो मृते भर्त्तरि गोलकः ।। १३३ ।। अनयोर्यो ऽन्नमश्नाति स कुण्डाशी निगलते। भ्रूणस्त्री गर्भिणी बाला ब्राह्मणी बह्मजीविनी ॥। १३४४ परचित्तं यवीयान् योः ज्येष्ठपत्नी परामृशन् । यः पश्चिमश्च ज्येष्ठोऽपि परखितः स उच्यते ।। १३५०० पुष्पजं क्षोमनं चर्म्मकोशनं भ्रमं तथा । गुणजं च समुद्दिष्टं तब्भेश वस्त्र जातिषु । १३६ ।। विम्बारक्तधरा या स्त्री बिम्बोष्ठों तो विनिद्दिशेत् । या स्यात् संक्रीडनपरा ललना तो विनिद्दिशेत् ॥ १३७॥ दूकाण्डप्रतीकाशा कुंभौ यस्यास्तनू कुचौ । सर्वरूपविविमताङ्गी सा भवेद्वरवणो ॥१३८ लावण्ययुक्ता या नारी ललित। तां विनिद्दिशेत् । या मत्ता मतवज्ज्योतिः सा ज्ञेया मत्तकाशिनी । । १३९ ।। भूरिश्च भूरिमुद्दिष्टं अन्नं श्रव इति स्मृतम् । भूरिश्रवो दवातीह तस्माद् भूरिश्रवो हि सः ।। १४० ।। चतुष्णविशतिभुजो लोहितग्रीव एव च । निसर्गाद्दाराणात्कूराद्रवणात् रावणः स्मृतः ।। १४१ ॥ रोषणा या भवेधारी भामिनीं तां विनिद्दिशेत् । व्यशोभलक्षणं विद्याद्दधाना परिमण्डलम् ॥ १४२॥ ताभ्यामुपेता वनिता न्यग्रोधपरिमण्डला । तत्तुल्ये चाक्षिणी यस्याः सा स्त्री राजीवलोचना ॥१४३॥ वर्णप्रमाणनिर्धोषोऽछिन संपद्भिरन्वितः । राजीवमन्ये शंसन्ति स्निग्धवर्ष सितासितम् ॥ १४४॥* किचिदुत्तरतद्योगात्सीता राजीवलोचना | बलिभिर्यास्त्रिभिर्युक्ता शङ्खकण्ठी उदाहृता ॥ १४५ ॥ स्यन्दनाग्रमिवाग्रतः । वस्त्वेति तज्ज्ञेयं तस्यैवायं......।।१४६१३ जराकराकारं तं मर्मसंयुक्तं तत्तया लिनमुच्यते । ग्रहणं धारणे सामे वाहने धर्मसंयुता ।। १४७।। रमणे क्रोडने सङ्ग भार्या नाम प्रवर्तते । मूढतायां सविधायां सप्ताश्वस्त्वंशुमालिनि ।। १८८० विषमाक्षवरा एते ज्ञेयानं ते विसंस्थिताः । कोटरस्था इति ज्ञेयाः सम्र्पकोटखगावयः ॥११४९ ।। आतापलो यस्तु वृक्षाणामचिरोगमः । .... ।। १५० ।। सौकुमार्य किसलयं कोमलत्वं च तरस्मृतम् । शतानां च चतुर्हस्तं नत्वं तहिसंज्ञितम् ।। १५१।। * नोट — मूल प्रतिमें १४४ मे १४८ तक के पथोंपर उनके नम्बर नहीं पड़े हैं। १४

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150