________________
अनेकार्थ निघण्टुः
१०५
आयुर्निरुच्यते तोयं तेन जीवति पद्मकम् । तस्य पत्राक्षिमानेन रामो राजीवलोचनः ।। ११४ ।। उत्कृत्य कवचं देहावसुग्दग्धं च यत्पुरा । इन्द्राय वतवान्कर्णस्तेन वैकर्त्तनः स्मृतः ॥११५॥ drensचैव प्रचण्ड बुको नामानको मतः । स पाण्डवस्य उबरे तेन भीमो वृकोदरः ।। ११६ ॥ ॥ यस्य श्रुतिमुखा वाणी पुण्य श्लोकः स उच्यते । यः खेवी चानिवर्त्ती च युद्धशौण्डः स उच्यते ॥११७॥ महासंसर्गसङ्घातं महेष्वासं प्रचक्षते । स्वविक्रमंस्तापयेच्च परं यूयं तापयेत् ॥ ११८ ।। यूथं तापयेद्यस्तं विज्ञेयश्च स यूथपः । तस्मादपि च यो वर्थः स तु यूथपयूथपः ।। ११९ । । सिंहान्निवान्ल सॉवीरः स नृसिंह इति स्मृतः । ये हि स्पष्ट प्रवक्तारो मतास्ते व्यक्तवादिनः ।। १२० ।। यो यमित्थं च नाम्नाति स कीमादा इति स्मृतः । यो प्रबुद्धो ऽल्पबुद्धिश्च स तु मन्द इति स्मृतः ।। १२१ ॥ उपकारं तु यो हन्ति स कृतघ्न इति स्मृतः । हर्षे गर्ने सुखे खेघे व प्रतिभासते ॥ १२२ ॥ स्नेह भाग्यक्षये चैव मन्दवो निगद्यते । नातीत्य वर्तते यत्र तबध्यात्मं प्रचक्षते ॥ १२३ ॥ चेतसश्च समाधानं समाधिरिति गद्यते । सर्वक्लेश विनिर्मुक्तो स हि दान्त इति स्मृतः ॥ १२४॥ निर्ममो निरहङ्कारो विज्ञेयः छिन्नसंशयः । प्रदाता वेशकालज्ञः समाधिस्थः स उच्यते ।। १२५ ।। मुखरोऽरूपमतिस्तु सक्रोधश्चैव कीटकः । वृत्तिर्यत्र तु गृहयानां परोक्षे बहिः तत्क्रिया ।। १२६ ।। आहार व्यवहारेषु सा प्रीतिनिरुपस्करा । परस्परं स्वदारेषु सतां येषां प्रवर्तते ॥ १२७॥ विश्रम्भात्प्रणयाद्वापि सा प्रीतिनिरुपद्रवा । यशः ख्यातिरिति प्रोक्तं तद्योगात्प्राहरुच्यते ॥ १२८ ॥ कीर्तिपातियशोयगाव भगवन्निति चोच्यते । प्रियदानेषु यः शुद्धः स उदार इति स्मृतः ॥ १२९॥ रजस्वला तु या नारी सा चोदक्या प्रकीर्तिता । प्रोतिर्भावत्रिये स्वच्छर लिगित दिपु ? ॥१३०॥ तेजो रेतसि बीप्सी तपो हि स्याद् वृषार्थकः । योऽन्यजातो नो जोबः स शरारू इति स्मृतः ॥१३१॥ मियावृष्टिरहमानी मस्तिकः सः प्रकीतितः । कामः क्रोषश्च वं पूर्वे लोभोऽसत्यं च मध्यमे ।। १३२ ।। अन्त महाविषच यस्य यः स वः । अमु जारः कुण्डो मृते भर्त्तरि गोलकः ।। १३३ ।। अनयोर्यो ऽन्नमश्नाति स कुण्डाशी निगलते। भ्रूणस्त्री गर्भिणी बाला ब्राह्मणी बह्मजीविनी ॥। १३४४ परचित्तं यवीयान् योः ज्येष्ठपत्नी परामृशन् । यः पश्चिमश्च ज्येष्ठोऽपि परखितः स उच्यते ।। १३५०० पुष्पजं क्षोमनं चर्म्मकोशनं भ्रमं तथा । गुणजं च समुद्दिष्टं तब्भेश वस्त्र जातिषु । १३६ ।। विम्बारक्तधरा या स्त्री बिम्बोष्ठों तो विनिद्दिशेत् । या स्यात् संक्रीडनपरा ललना तो विनिद्दिशेत् ॥ १३७॥ दूकाण्डप्रतीकाशा कुंभौ यस्यास्तनू कुचौ । सर्वरूपविविमताङ्गी सा भवेद्वरवणो ॥१३८ लावण्ययुक्ता या नारी ललित। तां विनिद्दिशेत् । या मत्ता मतवज्ज्योतिः सा ज्ञेया मत्तकाशिनी । । १३९ ।। भूरिश्च भूरिमुद्दिष्टं अन्नं श्रव इति स्मृतम् । भूरिश्रवो दवातीह तस्माद् भूरिश्रवो हि सः ।। १४० ।। चतुष्णविशतिभुजो लोहितग्रीव एव च । निसर्गाद्दाराणात्कूराद्रवणात् रावणः स्मृतः ।। १४१ ॥ रोषणा या भवेधारी भामिनीं तां विनिद्दिशेत् । व्यशोभलक्षणं विद्याद्दधाना परिमण्डलम् ॥ १४२॥ ताभ्यामुपेता वनिता न्यग्रोधपरिमण्डला । तत्तुल्ये चाक्षिणी यस्याः सा स्त्री राजीवलोचना ॥१४३॥ वर्णप्रमाणनिर्धोषोऽछिन संपद्भिरन्वितः । राजीवमन्ये शंसन्ति स्निग्धवर्ष सितासितम् ॥ १४४॥* किचिदुत्तरतद्योगात्सीता राजीवलोचना | बलिभिर्यास्त्रिभिर्युक्ता शङ्खकण्ठी उदाहृता ॥ १४५ ॥ स्यन्दनाग्रमिवाग्रतः । वस्त्वेति तज्ज्ञेयं तस्यैवायं......।।१४६१३
जराकराकारं
तं मर्मसंयुक्तं तत्तया लिनमुच्यते । ग्रहणं धारणे सामे वाहने धर्मसंयुता ।। १४७।। रमणे क्रोडने सङ्ग भार्या नाम प्रवर्तते । मूढतायां सविधायां सप्ताश्वस्त्वंशुमालिनि ।। १८८० विषमाक्षवरा एते ज्ञेयानं ते विसंस्थिताः । कोटरस्था इति ज्ञेयाः सम्र्पकोटखगावयः ॥११४९ ।। आतापलो यस्तु वृक्षाणामचिरोगमः । .... ।। १५० ।। सौकुमार्य किसलयं कोमलत्वं च तरस्मृतम् । शतानां च चतुर्हस्तं नत्वं तहिसंज्ञितम् ।। १५१।। * नोट — मूल प्रतिमें १४४ मे १४८ तक के पथोंपर उनके नम्बर नहीं पड़े हैं।
१४