________________
अनेकार्थ निघण्टुः
वचित् ॥७५॥
निगद्यते । औषणं रसमृद्दिष्टमृतं सत्यमपि अक्ष आत्मेति विज्ञेयः केचिदाहुबिभीतकम् । ज्ञेयमिन्द्रियमक्षं च शाकटं कर्ष एव च ॥ ७६ ॥ अक्षं च पाशकं freावहारिकमेव च । पद्ममित्रियमित्युक्तं पद्मं तामरसं विदुः ॥७७॥ चैत्यमायतनं प्रोक्तं नीडमायतनं तथा । पुष्पं लोहितमुद्दिष्ट पुष्पं च कुसुमं तथा ॥ ७८ ॥ बाजी तुरङ्गमो ज्ञेयो बाजी श्येनो विहङ्गमः । वियन्द्र सिंहमण्डूकचन्द्रावित्यस्तु वानरान् ॥ ७९ ॥
शिवानिलान् हरोनिच्छन्ति कोविदाः । पुरुषध्वजलिङ्गेषु भूषण लक्ष्मषु ॥cont रामशेषावनीन्द्रेषु ललामं नवसु स्मृतम् । शुक्रा स्मृताऽक्षिदोषोना लवलो मजरो तथा ॥। ८ १११ वक्त्रः शुको ज्ञेयः कोकिला वचनप्रिया । पुलिनं जलविच्छेदः पङ्कजं स्यात्कुशेशयम् ॥८२॥ रतं पापमिति ज्ञेयं सत्वरं शोधमुच्यते । पिशङ्गं रोचनाभं स्यान्मेचकस्तिलको मतः ॥८३॥ antasaस्थितं चिह्नं विस्तिक मतम् । परिचर्य च कटक निकषस्तु कषो मतः ॥८४॥ मानारले पचिता मञ्जूष रागिणी स्मृता । दिनकृद्वाजिसिंहेषु केसरित्वं विधीयते ॥ ८५॥ arrest मधुरः शब्दः कल इत्यभिधीयते । अलातमुल्मुके ज्ञेय छेदो नाम भयङ्करः ॥८६॥ भावः शृङ्गारमाधुर्यं भावोऽवस्थाप्ररूपणम् । विलासः कामनो वोषस्तदेव ललितं मतम् ||८७३ | उत्तमाङ्गं बिना हूं कबन्धं चेति शस्यते । शिरसो वेष्टनं यर्द्ध तदुष्णोषं निगद्यते ॥८८॥ आइतं समवीर्घ स्थान्निविडं पीडितोन्नतम् । मण्डको भेकसंज्ञः स्यावर्षाभूश्चातको मतः ॥८९॥ faar frant ज्ञेया विशालं सबल मतम् । चर्मा शिपिविष्टः स्यात्कर्षकस्तु कृषीबलः ।। ९० ।। कन्याजातश्च कानीनो पण्डः क्लीव इति स्मृतः । उत्कृष्टः श्वसुरः स्यातां ग्लिष्टमभ्यक्तवाचकम् ॥ ९१ ॥ रखतो हस्तिदन्तः स्याद्दानं कटकसंज्ञितम् । तोदनं चा कुशं विद्यादालानं हस्तिबन्धनम् ॥१२॥ घनाघन इति ख्यातः शास्त्रेcaferator: । अपाचीनं मनोहं च बुद्धिर्ज्ञेया तु शेमुषी ।। ९३३ अस्तु पावशेयो नवी स्थास्फेनवाहिनी । अश्वारोहो मरुद्यानवानां हृदये ध्वनिः ॥ २४॥ आकन्द इति विज्ञेयः खुराइच शफसंज्ञिताः । आममासं भवेत्क्रव्यं पकक्षं पिशितमुच्यते ॥ १५ ॥ शुकं तु विरसं ज्ञेयं मृष्टं सरसमुच्यते । शङ्खजं शुक्तिजं चैव वाराहं तिमिमौक्तिकम् ॥९६॥ वंशादाशीविषान्नागाज्जीमूताच्च तथाष्टमम् । लोकतो दक्षिणो शेयो दक्षिणश्च तुरः स्मृतः ॥ ९७|| आफूर्त farmerटर्क गहने मतम् । आननं चाकुले नेत्रे चिकुरं घापि शस्यते ॥ ९८|| पापश्याम इति प्रोक्तो वस्तु कपिलो मतः । स्थविष्टं स्थावरे चैव दक्षिष्टं दूरमुच्यते ॥ ९९ ॥ परमेष्ठी मतः श्रेष्ठः प्रेम प्रियमुदाहृतम् । प्रकादश: स्त्रीगृहेरक्तः शैलूष इति संज्ञितः ॥ १०० ।। पदच्च संकारः स्यान्नापितस्यजयः स्मृतः । लावण्यमाधुर्य चित्रं च शुभकम्जम् ॥ १०१ ॥ रुपाश्रयश्चामयाः प्रोक्ताः पानीयं तु समुच्चयः । आधयस्तु स्मृताः प्राज्ञचित्तोत्पन्ना उपद्रवाः ।। १०२ ॥ रहो वेगः समाख्यातः सत्रं सवचरितं स्मृतम् । आलवालं स्मृतं सद्भिरयां वेगनिवारणम् ॥१०३॥ चटकः कलविङ्कः स्यातुल्यं सबुशमुच्यते । किलासं पाण्डुरं ज्ञेयं बोला प्रेङ्खति शस्यते ॥ १०४॥ विरं नगरं शेषं निलयं चापि मन्दिरम् । सहस्रनयनोऽगारिः प्रधनं युद्धमुच्यते ॥ १०५ ॥ पलाश हरितो वणों मेघको नीलपिञ्जरः । उक्षाणं वृषभं विद्याल्लुलायो महिषो मतः ॥१०६ ॥ उला या वसा हत् पृष्ठोहो गर्भिणी हि या व्याख्यातो मस्करी वेणुस्त्वचिसारः परिकीर्तितः ॥ १०७॥ हिलं कामं शमं चैव रोषमा हर्मनीषिणः । फलभोपचयो नागः कलुषं चाविलं मतम् ।। १०८ ॥ बृजिनं कुटिलं विद्यात्सम्राट् राजा च भूभुजौ । रत्नं व विजानीयात्त्रियामा क्षणवा मता ।। १०९ शेर्घ प्राशु विजानीयात् ह्रस्वं नीचकमुच्यते । भूरि प्रभूतमुद्दिष्टमभितः सर्ववाचकम् ।। ११० ॥ पवनचानिली ज्ञेयः पथनश्चाधमो जनः । प्रियवाक्यो भवेवार्यः स्नातश्च परिकीर्तितः ॥ १११ ॥ आबरच पटही व्यञ्जनं बोधनं मतम् । विवंची वल्लकी ख्याता शेणा चैव निगद्यते ।। ११२ ।। मालती सुमना शेया सुमना मुदितो जनः । वल्लरी मञ्जरी ख्याता प्रपाशाला प्रकीर्तिताः ॥ ११३ ॥
तु
१०४