________________
अनेकार्थ-निघण्टुः जयं पुष्करमजं च नागनासाग्रमेव च । कूल नभः समाख्यातं कूलं रोधः प्रचक्षते ॥३६॥ खं चानन्तमिति प्रोक्तमनन्तं च बले क्वचित् । विष्णुः क्यचिदनन्तः स्थान्नागश्चानन्त उच्यते ॥३७॥ प्रजापतिः स्मृतो राजा ब्रह्मा चापि प्रजापतिः । प्रजापतिः स्मृतः सत्ता क्षत्ता चचर उच्यते ॥३८॥ वामः पयोधरः प्रोक्तो वामः स्यादविणं हरः । वामश्च मदनः प्रोक्तो वामश्च प्रतिकूलके ॥३९॥ आगोपो गोपको ज्ञेयः क्वचिवागोपको ध्वजः । उरश्चाङ्कः समाख्यातः स्थानमः स्मृतस्तथा ॥४०॥ बासरस्तु स्मृतो नागो यासरो दिवसो मतः । विभावसुनिशा ज्ञेया गन्धवंञ्च चिन्मतः॥४१॥ शर्यो राप्रयः प्रोक्ता; शर्वर्यश्च स्त्रियो भताः । सान्द्र घनमिति प्रोक्तं स्निग्धं सान्द्रे निगद्यते ॥४२॥ स्वः स्वर्गस्य मतं नाम स्व; सुखं क्वचिदुच्यते । स्व आत्मा चव निर्दिष्टः स्वः प्रोक्तो गहमषिकः॥४३।। कश्चन्दोविशेषज्ञो मतः शास्त्रेपि ना ककुप् । ककुम्महील्हः प्रोक्तो ज्ञेयास्तु ककुभो विशः ५४४॥ सायं वेश्म समुद्दिष्ट क्षयं . रोगं प्रचक्षते । जलदस्तु प्लवो शेय: प्लयो ज्ञेयस्तयोडपः ॥४५।। प्रासादो मण्डपः प्रोक्तो विहारश्चापि कथ्यते। धन धनं विजानीयाद वन विपुलमुच्यते ॥ ४६॥ प्रयज्यते स कस्मिविचद् घनं सातवाद्ययोः । वरूयं स्यन्दनाग्रं स्यातुल्यं वेश्म उच्यते ॥४७॥ चमश्च वर्म सहसा प्रवदन्ति मनीषिणः । असराश्च सुरा ज्ञेयाः क्वचिदेवारयोऽसुराः ।।४८॥ नागाश्च विरदा ज्ञेयाः पन्नगावव क्वचिन्मताः । गन्धर्वश्च तथा वायुः क्वचित्स्याद् देवगायन: ॥४९॥ ताक्यों ह्यः समुद्दिष्टस्तावश्या विराम : साबरमले यांचा मित् गान् ॥५०॥ सुणी वनस्पतिः प्रोक्ता फ्यचिदाश्च कथ्यते । शिखरो वृक्ष उद्दिष्टः शिखरी पर्षतः स्मृतः ॥५१॥ द्विलो विप्रश्च दन्तश्च विज पक्षी निगझते । नौरो लिम्लचो ज्ञेयो वातश्चापि मलिम्लुचः ॥५२॥ आरमनं रस्तमुद्दिष्टं सुतः फामस्तथैव च । कोनाशो मृतको नेयः कोनाशश्चापि राक्षसः ॥५३।। कीनाशोऽग्निः कृतघ्नश्च कृपणो यम एव च । कीनाशः कर्षको शेयः कौनाशश्च वृकोदरः ।।५४॥ अववात प्रधानं स्याबवदातं च पाण्डुरम् । ज्योतिर्लोचनमुदिष्टं ज्योतिनक्षत्रमुच्यते ॥५५॥ ज्योतिश्च गदितो बलिः काव्येषु मुनिपुङ्गवः । प्रधानं सज्जनं शेयं प्रधानं श्वेलमुच्यते ॥५६॥ अब्दः संवत्सरो ज्ञेयो मेघश्चापि क्वचिन्मतः । बलाहका महामेघाः शिखरी च बलाहकः ॥५॥ तोय जलदं प्रास्तोयदं कथ्यते घृतम् । जीमूतश्च मतो नागो जीमूतः क्वचिदम्बुवः ।।५८॥ पौलस्त्यं तु मतं युद्धं पौलस्त्वं पहिलं विकुः । चिकुद्रजकाचैव प्रोक्तो नित्यं बुध रसः ।।५९॥ पर्जन्यं जलदं प्राहुः पर्जन्यं तु शतक्रतुः । शिलीमुखाः स्मृता बाणा भ्रमराश्च शिलीमुखाः ।।६०॥ लेखा सीमेति विज्ञेया लेखा चित्रकृतो मता। अम्बरीषं वचि भ्राष्ट्र पदचिदं निगद्यते ॥६॥ पुस्त्वं चापि मतं युद्ध पुत्व' पौरुषमुच्यते । चिट्ठांसो रिपवो जेया विसस्त्वसवो मताः ।।६२॥ मायात्रियोति विज्ञेया क्वचिन्माया तु सांवरी । मथु ताक्षीति विज्ञेया क्वचित्स्यान्मधु माक्षिकम् ॥६३सा मषु चाम्बु समास्यात सुरा च मधुसंज्ञका । खं रंमिति विज्ञेयं खं गृहं नभ एव च ॥६॥ खमिन्द्रियमिति ख्यातं वं च नक्षत्रमुच्यते । धार्तराष्ट्रा महाहंसा धृतराष्ट्रसुताः क्वचित् ।।६५॥ प्रभाकरो मतः सूर्यो वलिश्चापि प्रभाकरः । सितं शुक्लमिति ज्ञेयं सितं बद्धं प्रचक्षते ।।६६॥ असितं कृष्णमित्युक्तं मशितं भक्षितं स्मृतम् । वस्तु नकुलो ज्ञेयः पाण्डवो नकरलस्तथा ॥६७।। त्रिशकुमाहुाजारभूषिश्चापि तन्यते । समस्तु वायसो शेयो यमः प्रेताधिपस्तथा ॥६॥ लक्ष्मणं सारसं विद्यालथा दशरथात्मजम् । लक्ष्म चन्द्रस्य काहण्यं स्पाल्लक्षम्यः केतुः प्रकीर्तितः ॥६५॥ केतुश्चापि मतः काव्ये लक्ष्मेति मुनिपुङ्गवः । आरुणेयः स्मृतो दक्षो दकश्चाचेतसः क्वचित् ॥७॥ आशुकारी भवेदक्षः स्थावली तोमरः स्मृतः । आवित्यं च रवि विद्या वैत्यश्चाप्यवितेः सुगः ॥७॥ रोगो रसस्तथा रेणू रजो लोहितमुच्यते । स्कन्धो नितम्बसंजः स्यान्नितम्ब अधनं तटम् ॥७२॥ हेम वस्विति पिज्ञेयं वसु तेजो निगग्रते । सारन चातकं प्राहुः स्वर्णं चापि सितासिती ॥७३॥ रम्भाच कालीः प्राह रम्भा स्वीजना मता । ग्रााणो गिरिजाः प्रोक्ता मेधाश्चापि मनीषिभिः ।।७४||