________________
अनेकार्थ-नाममाला
१०१
केवलस्य भावः कैवल्यम् ।
लब्धिः केवलचोघादाविष्टाप्तौ नियतौ श्रियाम् ।। ४४ ॥ लम्भनं लब्धिः ।
अनेकान्ते च विद्यादौ स्यान्निपातः श्रुते क्वचित् । 'स्यात् भवेत् एतेष्यथेषु निपातः।
भट्टारको धर्मचन्द्रस्तत्पट्टे धर्मभूषणः । तत्र देवेन्द्रकीर्तिः श्रीकुमुच्चन्द्रलतः परम् ।। १ ।। धर्मचन्द्रस्ततो ज्ञानसागरस्तत्पदेऽभवत् । तेन पुस्तकमेतद्धि दत्तं ( लोकहितेच्छया) ॥ २ ॥
धनजयनाममाला सटीका समाप्ता
20983
HARARI
-
--
SAUR
--
-
-
-
१. स्यात् इत्याकारको निपात एतेष्वर्थेषु इति सम्बन्धः । २. इतः परं मुद्रितपुस्तकेष्वधिक: पाठ उपलभ्यते, तद्यथा--'दर्शनादी मणी रत्नं भव्यः शस्ते प्रसेत्स्यति ॥४५॥ परमात्मा जिने सिद्धे पर. मेडयईदादिषु । सिद्धाः सिद्धनिषायामहरिसरभियामपि ॥४६।। मह सिमिति द्वावग्यई सिद्धाभिधायिनी । अहंदादीनपि पाहुः शरणोत्तमामङ्गलान् ॥४५॥ इति। ३. अत्राशुद्धिदीपाकित्रिपाठमेदः, सच शोषित इत्थरूपः संवृत्तः ।