________________
१५
२८
२५
३०
१००
वर्तते ।
तन्व्यन्ते व्युत्पाद्यन्ते शब्दा अनेनेति तन्त्रम् । श्रप्रत्ययः 1
सच्चमोजसि सत्तायामुत्साह स्थेनि जन्तुषु ।। ३६ ।।
एतेष्वर्थेषु सस्यम् ।
अमरकी र्तिविरचितभाष्योपेता धाने सिद्धान्ते सैन्येन्यौछ ।
रूपादौ तन्तुषु ज्यायामप्रधाने नये गुणः ।
ज्ञानचारित्रमोक्षात्मश्रुतिषु ब्रह्माम्बरा ।। ३७ ।।
अवकाशे क्षणे वस्त्रे बहियोंगे व्यतिक्रमे । मध्येऽन्तःकरणे रन्ध्रे विशेषे रहितेऽन्तरम् ॥ ३८ ॥
गुणयतीति गुणः ।
वरा विशिष्टा ।
एतेष्वर्थेषु अन्तरः ।
तौ निदर्शने प्रश्ने श्रुतौ कण्ठसमीकृती । आनन्तर्येऽधिकारार्थे माङ्गल्ये चाथ इष्यते || ३६ || कम्यते । श्रथ एष्वर्थेषु |
तावेवंप्रकारादौ व्यवच्छेदे विपर्यये ।
प्रादुर्भाव समाप्तौ च इतिशब्दः प्रकीर्तितः ॥ ४० ॥
प्रकीर्तितः कथितः इतिशब्दः एतेष्वर्थेषु । इण गतौ । इ । एति एवमादिकमर्थमिति ।
" इति " अमुषणि प्रभृतिभ्यो यण्वत्" इत्यनेनेतिप्रत्ययः । इति जातम् । प्रथ० बि | "अन्ययाच" सिलोपः
धर्मो धनुष्य हिंसादावुत्पादादाचये नये ।
द्रव्य क्रियाश्रये वित्ते जीवादौ दारुकृते ॥ ४१ ॥
एतेष्वर्थेषु धर्मः । चरतीति धर्मः ।
मूर्तिमत्सु पदार्थेषु संसारिण्यपि पुद्गलः ।
एतेष्वर्थेषु पुद्गलः |
अकर्म कर्मकर्मजातिभेदेषु वर्गणा ॥ ४२ ॥
( कर्म-पुदुगलस्कन्धः ) कर्म-ज्ञानावरणादि, नोकर्म - शरीरादि । जातिर्गोत्रादि । एतेषु वर्गेयार
ऐश्वर्यस्यासमग्रस्य वीर्यस्य यशसः श्रियः ।
arretarashataण्णां भग इति स्मृतः ॥ ४३ ॥
भजन्त्यस्मिनिति भगः |
प्राहुः कैवल्यमान्त्ये विवि निर्ऋतावपि ।
१. कातन्त्रेऽस्य शुद्धं रूपं नोपलब्धम् । २. का० सू० २४/४ । ३. पूर्यन्ते पुनः पुनः सरपच में इति पुरः | गलन्ति विलीयन्ते गलाः । पुरश्व ते गलाश्च पुद्रलाः । पृषोदरादित्वाद्रस्य दः । ४. भज्यते सेव्यते धार्यते वा भगः ।