________________
१०६
अनेकार्थ-नाममाला
कुम्भो वाहःप्रस्थः सम नस्व इति विधीयते । विपिन शून्यमित्युक्तं विपिन गहमेव च ॥१५॥ सक्म वर्ण च वार्म च दर्शनीवार्थवाचकः । सर्वार्थश्चाप्युवर्णश्च पानोमं शीतमुच्यते ॥१५॥ नीहारं शोतमित्युक्तं प्रदोषान्तो निशी यकः। ................................. । इति महाकविश्रीधनञ्जयकृते निघण्टुसमये शब्दसंकीणे अनेकार्थप्ररूपणो द्वितीयपरिच्छेदः ॥२॥
एकाक्षरी-कोषः विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते । अमरेण फवीन्द्र णकाक्षरनाममालिका ॥१॥ अः कृष्णः आः स्वयंभूरिः काम ई श्रीररीश्यरः । ऊ रक्षणः ऋ ऋ जयो देवदानवमातरों ॥२॥ लवसूलाराही भवेदेविष्णुरंः शिवः । ओर्षेषा औरनंतः स्यादं ब्रह्म परमशः शिवः ॥३॥ को ब्रह्मात्मप्रकाशाः कः स्याद्वायुसमाग्निषु । के शोर्षे सुसुखे कुस्तु भूमौ शब्दे च किं पुन: ॥४॥ स्यात्क्षेपनिन्वयोः प्रश्न वितः च समिन्द्रिय । स्वर्ग व्योम्नि मुखे शून्ये सुखे संविदि खो रवौ ।।५।। गस्तु गातरि मंधचे गा गीतो गो विनायके । स्वर्गे विशि पशौ बजे भूमाविन्दौ जले गिरि ॥६॥ घस्तु सुघटोशे घा किंकिण्या च घुछनौ । ई मञ्जने को वृष भेजिने च नन्द्रचौरयोः ॥७॥ च:सूर्य कच्छपे छं तु निर्मले जस्तु जेतरि । विजये तेजसि वाचि पिशाच्यां जि: जवेऽपि च ॥८॥ सो नष्टे रवे था यो जो गायन घर्घरध्वनौ । पृथिव्यां करटे च हो ध्यमौ ठो महेश्वरे ॥९॥ शुन्ये बृहसूत्रनी चंद्रमंडले हे शिवे ध्वनी । सो भये निर्गुणे शब्ने ढक्कायां णस्तु निश्चये ॥१०॥ शाने तस्तस्करे क्रोड्युच्छयोस्ता पुनर्दया । यो भीयाणे महीधे व पत्यां दा वासूदानयोः ॥१२॥ बन्थे च धा गृहये केशो धातरि घीमतो । धुरकंचितामु नो नरे बन्धुबुद्धयोः ॥१२॥ मिस्तु नेतरि नः स्तुत्यां नौः सूर्ये पस्तु पातरि । पावने जलयाने च फो संभाजलफेनयोः ॥१३॥ भाः कांतो भूर्भुवः स्थाने भी ये मः शिव वियो । चंद्र शिरसि मा माने श्रीमानोरणेऽव्ययम् ।।१४॥ मुः पुसिषने यस्तु मातरिश्वनि यं यशः । यास्तु यातरि खट्वांगे याने लक्ष्म्यां च रो पुती ।।१५॥ तोत्रे वैश्वानरे कामे राः स्वर्ण जलदे प्वनौ। री भ्रमे भये सूर्य ल इंद्रे चलनेपि च ॥१६॥ लं तैले लीः पुनः श्लेषे लो भये वो महेश्वरे । यः पश्चिमदिशास्वामी व इवाय स्मरेऽप्ययम् ॥१४॥ शं शुभेशा तु शोभायां शो शयने शु निशाकरे। घः सिष्टे पुनगर्भ विमोशेषः परोक्षके ॥१८॥ सा सकायां हो निपाते च हस्ते दामणि शूलिनि । क्ष क्षेत्ररक्षसीत्युक्ता माला प्राकृरिसम्मता ॥१९॥
इति एकाक्षरी नाममाला समाप्ता ॥छ।।