Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
१०६
अनेकार्थ-नाममाला
कुम्भो वाहःप्रस्थः सम नस्व इति विधीयते । विपिन शून्यमित्युक्तं विपिन गहमेव च ॥१५॥ सक्म वर्ण च वार्म च दर्शनीवार्थवाचकः । सर्वार्थश्चाप्युवर्णश्च पानोमं शीतमुच्यते ॥१५॥ नीहारं शोतमित्युक्तं प्रदोषान्तो निशी यकः। ................................. । इति महाकविश्रीधनञ्जयकृते निघण्टुसमये शब्दसंकीणे अनेकार्थप्ररूपणो द्वितीयपरिच्छेदः ॥२॥
एकाक्षरी-कोषः विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते । अमरेण फवीन्द्र णकाक्षरनाममालिका ॥१॥ अः कृष्णः आः स्वयंभूरिः काम ई श्रीररीश्यरः । ऊ रक्षणः ऋ ऋ जयो देवदानवमातरों ॥२॥ लवसूलाराही भवेदेविष्णुरंः शिवः । ओर्षेषा औरनंतः स्यादं ब्रह्म परमशः शिवः ॥३॥ को ब्रह्मात्मप्रकाशाः कः स्याद्वायुसमाग्निषु । के शोर्षे सुसुखे कुस्तु भूमौ शब्दे च किं पुन: ॥४॥ स्यात्क्षेपनिन्वयोः प्रश्न वितः च समिन्द्रिय । स्वर्ग व्योम्नि मुखे शून्ये सुखे संविदि खो रवौ ।।५।। गस्तु गातरि मंधचे गा गीतो गो विनायके । स्वर्गे विशि पशौ बजे भूमाविन्दौ जले गिरि ॥६॥ घस्तु सुघटोशे घा किंकिण्या च घुछनौ । ई मञ्जने को वृष भेजिने च नन्द्रचौरयोः ॥७॥ च:सूर्य कच्छपे छं तु निर्मले जस्तु जेतरि । विजये तेजसि वाचि पिशाच्यां जि: जवेऽपि च ॥८॥ सो नष्टे रवे था यो जो गायन घर्घरध्वनौ । पृथिव्यां करटे च हो ध्यमौ ठो महेश्वरे ॥९॥ शुन्ये बृहसूत्रनी चंद्रमंडले हे शिवे ध्वनी । सो भये निर्गुणे शब्ने ढक्कायां णस्तु निश्चये ॥१०॥ शाने तस्तस्करे क्रोड्युच्छयोस्ता पुनर्दया । यो भीयाणे महीधे व पत्यां दा वासूदानयोः ॥१२॥ बन्थे च धा गृहये केशो धातरि घीमतो । धुरकंचितामु नो नरे बन्धुबुद्धयोः ॥१२॥ मिस्तु नेतरि नः स्तुत्यां नौः सूर्ये पस्तु पातरि । पावने जलयाने च फो संभाजलफेनयोः ॥१३॥ भाः कांतो भूर्भुवः स्थाने भी ये मः शिव वियो । चंद्र शिरसि मा माने श्रीमानोरणेऽव्ययम् ।।१४॥ मुः पुसिषने यस्तु मातरिश्वनि यं यशः । यास्तु यातरि खट्वांगे याने लक्ष्म्यां च रो पुती ।।१५॥ तोत्रे वैश्वानरे कामे राः स्वर्ण जलदे प्वनौ। री भ्रमे भये सूर्य ल इंद्रे चलनेपि च ॥१६॥ लं तैले लीः पुनः श्लेषे लो भये वो महेश्वरे । यः पश्चिमदिशास्वामी व इवाय स्मरेऽप्ययम् ॥१४॥ शं शुभेशा तु शोभायां शो शयने शु निशाकरे। घः सिष्टे पुनगर्भ विमोशेषः परोक्षके ॥१८॥ सा सकायां हो निपाते च हस्ते दामणि शूलिनि । क्ष क्षेत्ररक्षसीत्युक्ता माला प्राकृरिसम्मता ॥१९॥
इति एकाक्षरी नाममाला समाप्ता ॥छ।।

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150