Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 113
________________ अनेकार्थ-निघण्टुः जयं पुष्करमजं च नागनासाग्रमेव च । कूल नभः समाख्यातं कूलं रोधः प्रचक्षते ॥३६॥ खं चानन्तमिति प्रोक्तमनन्तं च बले क्वचित् । विष्णुः क्यचिदनन्तः स्थान्नागश्चानन्त उच्यते ॥३७॥ प्रजापतिः स्मृतो राजा ब्रह्मा चापि प्रजापतिः । प्रजापतिः स्मृतः सत्ता क्षत्ता चचर उच्यते ॥३८॥ वामः पयोधरः प्रोक्तो वामः स्यादविणं हरः । वामश्च मदनः प्रोक्तो वामश्च प्रतिकूलके ॥३९॥ आगोपो गोपको ज्ञेयः क्वचिवागोपको ध्वजः । उरश्चाङ्कः समाख्यातः स्थानमः स्मृतस्तथा ॥४०॥ बासरस्तु स्मृतो नागो यासरो दिवसो मतः । विभावसुनिशा ज्ञेया गन्धवंञ्च चिन्मतः॥४१॥ शर्यो राप्रयः प्रोक्ता; शर्वर्यश्च स्त्रियो भताः । सान्द्र घनमिति प्रोक्तं स्निग्धं सान्द्रे निगद्यते ॥४२॥ स्वः स्वर्गस्य मतं नाम स्व; सुखं क्वचिदुच्यते । स्व आत्मा चव निर्दिष्टः स्वः प्रोक्तो गहमषिकः॥४३।। कश्चन्दोविशेषज्ञो मतः शास्त्रेपि ना ककुप् । ककुम्महील्हः प्रोक्तो ज्ञेयास्तु ककुभो विशः ५४४॥ सायं वेश्म समुद्दिष्ट क्षयं . रोगं प्रचक्षते । जलदस्तु प्लवो शेय: प्लयो ज्ञेयस्तयोडपः ॥४५।। प्रासादो मण्डपः प्रोक्तो विहारश्चापि कथ्यते। धन धनं विजानीयाद वन विपुलमुच्यते ॥ ४६॥ प्रयज्यते स कस्मिविचद् घनं सातवाद्ययोः । वरूयं स्यन्दनाग्रं स्यातुल्यं वेश्म उच्यते ॥४७॥ चमश्च वर्म सहसा प्रवदन्ति मनीषिणः । असराश्च सुरा ज्ञेयाः क्वचिदेवारयोऽसुराः ।।४८॥ नागाश्च विरदा ज्ञेयाः पन्नगावव क्वचिन्मताः । गन्धर्वश्च तथा वायुः क्वचित्स्याद् देवगायन: ॥४९॥ ताक्यों ह्यः समुद्दिष्टस्तावश्या विराम : साबरमले यांचा मित् गान् ॥५०॥ सुणी वनस्पतिः प्रोक्ता फ्यचिदाश्च कथ्यते । शिखरो वृक्ष उद्दिष्टः शिखरी पर्षतः स्मृतः ॥५१॥ द्विलो विप्रश्च दन्तश्च विज पक्षी निगझते । नौरो लिम्लचो ज्ञेयो वातश्चापि मलिम्लुचः ॥५२॥ आरमनं रस्तमुद्दिष्टं सुतः फामस्तथैव च । कोनाशो मृतको नेयः कोनाशश्चापि राक्षसः ॥५३।। कीनाशोऽग्निः कृतघ्नश्च कृपणो यम एव च । कीनाशः कर्षको शेयः कौनाशश्च वृकोदरः ।।५४॥ अववात प्रधानं स्याबवदातं च पाण्डुरम् । ज्योतिर्लोचनमुदिष्टं ज्योतिनक्षत्रमुच्यते ॥५५॥ ज्योतिश्च गदितो बलिः काव्येषु मुनिपुङ्गवः । प्रधानं सज्जनं शेयं प्रधानं श्वेलमुच्यते ॥५६॥ अब्दः संवत्सरो ज्ञेयो मेघश्चापि क्वचिन्मतः । बलाहका महामेघाः शिखरी च बलाहकः ॥५॥ तोय जलदं प्रास्तोयदं कथ्यते घृतम् । जीमूतश्च मतो नागो जीमूतः क्वचिदम्बुवः ।।५८॥ पौलस्त्यं तु मतं युद्धं पौलस्त्वं पहिलं विकुः । चिकुद्रजकाचैव प्रोक्तो नित्यं बुध रसः ।।५९॥ पर्जन्यं जलदं प्राहुः पर्जन्यं तु शतक्रतुः । शिलीमुखाः स्मृता बाणा भ्रमराश्च शिलीमुखाः ।।६०॥ लेखा सीमेति विज्ञेया लेखा चित्रकृतो मता। अम्बरीषं वचि भ्राष्ट्र पदचिदं निगद्यते ॥६॥ पुस्त्वं चापि मतं युद्ध पुत्व' पौरुषमुच्यते । चिट्ठांसो रिपवो जेया विसस्त्वसवो मताः ।।६२॥ मायात्रियोति विज्ञेया क्वचिन्माया तु सांवरी । मथु ताक्षीति विज्ञेया क्वचित्स्यान्मधु माक्षिकम् ॥६३सा मषु चाम्बु समास्यात सुरा च मधुसंज्ञका । खं रंमिति विज्ञेयं खं गृहं नभ एव च ॥६॥ खमिन्द्रियमिति ख्यातं वं च नक्षत्रमुच्यते । धार्तराष्ट्रा महाहंसा धृतराष्ट्रसुताः क्वचित् ।।६५॥ प्रभाकरो मतः सूर्यो वलिश्चापि प्रभाकरः । सितं शुक्लमिति ज्ञेयं सितं बद्धं प्रचक्षते ।।६६॥ असितं कृष्णमित्युक्तं मशितं भक्षितं स्मृतम् । वस्तु नकुलो ज्ञेयः पाण्डवो नकरलस्तथा ॥६७।। त्रिशकुमाहुाजारभूषिश्चापि तन्यते । समस्तु वायसो शेयो यमः प्रेताधिपस्तथा ॥६॥ लक्ष्मणं सारसं विद्यालथा दशरथात्मजम् । लक्ष्म चन्द्रस्य काहण्यं स्पाल्लक्षम्यः केतुः प्रकीर्तितः ॥६५॥ केतुश्चापि मतः काव्ये लक्ष्मेति मुनिपुङ्गवः । आरुणेयः स्मृतो दक्षो दकश्चाचेतसः क्वचित् ॥७॥ आशुकारी भवेदक्षः स्थावली तोमरः स्मृतः । आवित्यं च रवि विद्या वैत्यश्चाप्यवितेः सुगः ॥७॥ रोगो रसस्तथा रेणू रजो लोहितमुच्यते । स्कन्धो नितम्बसंजः स्यान्नितम्ब अधनं तटम् ॥७२॥ हेम वस्विति पिज्ञेयं वसु तेजो निगग्रते । सारन चातकं प्राहुः स्वर्णं चापि सितासिती ॥७३॥ रम्भाच कालीः प्राह रम्भा स्वीजना मता । ग्रााणो गिरिजाः प्रोक्ता मेधाश्चापि मनीषिभिः ।।७४||

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150