Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अनेकार्थ-नाममाला
१०१
केवलस्य भावः कैवल्यम् ।
लब्धिः केवलचोघादाविष्टाप्तौ नियतौ श्रियाम् ।। ४४ ॥ लम्भनं लब्धिः ।
अनेकान्ते च विद्यादौ स्यान्निपातः श्रुते क्वचित् । 'स्यात् भवेत् एतेष्यथेषु निपातः।
भट्टारको धर्मचन्द्रस्तत्पट्टे धर्मभूषणः । तत्र देवेन्द्रकीर्तिः श्रीकुमुच्चन्द्रलतः परम् ।। १ ।। धर्मचन्द्रस्ततो ज्ञानसागरस्तत्पदेऽभवत् । तेन पुस्तकमेतद्धि दत्तं ( लोकहितेच्छया) ॥ २ ॥
धनजयनाममाला सटीका समाप्ता
20983
HARARI
-
--
SAUR
--
-
-
-
१. स्यात् इत्याकारको निपात एतेष्वर्थेषु इति सम्बन्धः । २. इतः परं मुद्रितपुस्तकेष्वधिक: पाठ उपलभ्यते, तद्यथा--'दर्शनादी मणी रत्नं भव्यः शस्ते प्रसेत्स्यति ॥४५॥ परमात्मा जिने सिद्धे पर. मेडयईदादिषु । सिद्धाः सिद्धनिषायामहरिसरभियामपि ॥४६।। मह सिमिति द्वावग्यई सिद्धाभिधायिनी । अहंदादीनपि पाहुः शरणोत्तमामङ्गलान् ॥४५॥ इति। ३. अत्राशुद्धिदीपाकित्रिपाठमेदः, सच शोषित इत्थरूपः संवृत्तः ।

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150