Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 102
________________ नाममाखा निः । कुन्तलः । चूडापाशं च घम्मिन्लं कबरी केशबन्धनम् || १६५ ।। चत्वारः केशबन्धने । चुद सं चोदने । "चुरादेश्च २" छन् । नामिनी गुणः । चोदनं चूहा । "ऊन चूदीमृगयतिभ्य इनन्तेभ्यः संज्ञायाम्" अङ् प्रत्ययः । कातिलोपः । निपातनात् उपधाया ह्रस्वत्वम् | दस्य हृक्षम् | चूडायाः शिखायाः पाशः बन्धनं चूडापाशः । धम्मिः सौत्रः । धम्यन्ते केशा ५ वध्यन्ते धम्मिल्लः । ॐ मस्तकं वृणोति कमरो नदादित्वादीः । कबरी । इदन्तोऽपि करिः । श्रावन्तो वा कबरा । केशस्य बन्धनं केशबन्धनम् । वेणी | प्रवेणी | वीणा च ९१ उररीकृतमप्यूरीकृतमङ्गीकृतं तथा । योऽङ्गीकारे । ऊरीप्रभृतीनां कृला सह समासी वा भवति । तथाहि - ऊरी उररी अङ्गीकरणे विस्तारे च । आश्रुतम् । प्रतिज्ञातम् | उपगतम् । अस्तुकारो ऽभ्युपगमे r. श्रभ्युपगमे अङ्गीकारे अस्तुङ्कारः कथ्यते । म करोतीति (करणम् ) अस्तुङ्कारः" | "कर्मण्यण” अण् प्रत्ययः । अस्योपः वृद्धिः । व्यंजनम | ""सत्यागदास्तूनां कारे" । मकारागमः । सत्यङ्कारः पणार्पणे || १६६ ॥ सत्यापणे सत्यं करोतीति सत्यङ्काः । सौहार्द सौहृदं हार्द सौहृद्यं सख्यसौरभम् । मैत्री मैत्रेयिकाज सहाय्यं संगतं मतम् ॥ १६७ ॥ दश ( एकादश ) सख्ये । सुहृदां भावः सौहार्दम् । सौहृदम् । हार्दम् । सौहृद्यमेकमेव वाक्यम् । सख्युर्भावः सख्यम् । सुरस्येदं ( मेरिदं) सौरभम् । मित्रस्य भावो मैत्री मैत्रेयिकः । न जीर्यते श्रर्थम् । सहाजी (य्य) ते सहाय्यम् | संगमनम् सङ्गतम् । मैच्या नियुक्तो १० १. वृजिनशब्दो भङ्गुरवाची । तदुक्तम्- "वृजिनं भङ्गुरं भुग्ममरालं जिममूर्तिमत् अभि० चि० ३९३ । लक्षणया भङ्गुरकेशेऽपि वृजिनशब्दप्रयोगः । २. ६१० सू० ३/२/११ । ३. का० सू० ३।५/२ । ४. क०सू० ४/५/८२ । अत्र दुर्गवृत्तिः "ऊनचुदपोड गयतिभ्यइनन्तेभ्यो य प्राप्ते वचनम्" इत्येवंरूपा । ५. अस्तुकरण मस्तुङ्कारः । ६. का ० सू० ४ | ३ | १७ व्यञ्जनमस्वरं परव नयेत्" का ० सू० १११।२१८. का० सू० ४०१ २६ / ६. सत्यस्य करणं सत्यङ्कारः । भावे घञ् । कर्तृविमटीको वस्त्वयुः | १०. का० सू० ४१४३४ । ११. का० सू० २२६/४१ | वृत्तिः २७ । १५ २० क्षेमं कल्याणमुभयं श्रेयो भद्रं च मङ्गलम् । भावुकं भविकं भव्यं श्वोवसीयं शिवं तथा ।। १६८ ॥ दश (एकादश ) कल्याणे | क्षिणोति क्लेशान् क्षेमम् । कल्पते ज्ञायते कल्याणम् । कल्यं नीयजत्वमनिति वा कल्याणन् । प्रकृष्ट ं प्रशस्यं श्रेयस् । सान्तम् । भदते ह्रादते सुखीभवत्यनेन भद्रम् । मं पापं गालयतीति मङ्गलम् । भवनशीलं भावुकम्। "कमगमदनकृष भूस्थालत्र पतपदामुकञ् । मशस्ती २५ भवोऽस्यास्तीति भविकम् । पुण्यकृती भवितव्यं भवति भव्यम् । श्वः शोभनञ्च वसोयः श्वोवसीयः । श्वोवसीयसं च । — श्वसो ं `वसीयस्" । शीयते तनुक्रियते दुःखमनेन शिवम् । भाष्यविधाता भीमदमरकीर्ती शिवं भवतु |

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150