________________
०
अमरकीर्तिविरचितभाष्योपेता
सम्यदचारित्ररहिता यान्ति गच्छन्ति नरकम् । निरयः । दुर्गतिः ।
4
५०
अदभ्रं भूरि भूयिष्ठं वंहिष्ठं बहुलं बहु ।
प्रचुरं नैकमानन्त्यं प्राज्यं प्राभूतपुष्कलम् ॥ १६९ ॥
द्वादश प्रभूते । न दभ्रमभ्रम् । भवति प्राचुर्यमत्र भूरि मुरि च । अतिशयेन भूयिष्ठम् । "बो' लोपो भू च वो" "इष्टस्य विट्चेति" भूरादेशो थिडागमश्च । श्रतिशयेन बहुली वष्ठिः। वति प्राचु बहुलम् । प्रचुरति प्रचुर | न एक नैकम् । अनन्तस्य भाव श्रानन्त्यम् । मान्यते प्रक वीयतेऽनेन वा प्राज्यम् । प्रावति स्म प्राभूतम् । प्रभूतं च । पुष्मति पुष्कलम् । पुष्कं च । पुरुजम् । पृष्टम् । वसंत सरनं च संवृतिः ।
तत्रज्ञश्चतुरो वीरस्त्यजेज्जन्माजयं जवम् ॥ १६२ ॥
अष्टौ संसारे । भवतीति भवः । भवतीति भावः । "वा ज्वलादिदुनीभुवो णः" । संसरति अस्मिन् संसारा । संस्त्रियते श्रस्मिन् संसरणम् । संसरणं संसृतिः । जनयतीति जन्म श्राजबतीति श्राजवम् | जवति चतुर्गत्यां भ्रमति (अत्र ) जयः ।
ऊर्जस्फूर्जस्वी तरस्वी तेजस्वी च मनस्यपि ।
चत्वार (पञ्च) स्तेबीयुक्त पुरुषे । ऊर्क ऊर्जा वास्त्यस्येति ऊर्जस्वी । स्फूजस्यास्तीति ५ स्फूर्जस्थी । तरी ऽस्यास्तीति तरस्यी । तेजोऽस्यास्तीति तेजस्वी । मनोऽस्यास्तीति मनस्वी भास्वरो भासुरः शूरः प्रवीरः सुभटो मतः ॥ १६३ ॥
पञ्च सुभटे | भासते इत्येवं शीला भास्वरः । मासुरः । "भिदि 'भासिभंजो घुर:" | शूरपति शूरः । शूर वीर विक्रान्तौ । प्रवीरयते प्रवीरः । सुष्टु भटः सुभटः विक्रान्तः ।
तनुत्रं धर्म कवचमावृतिर्वाणवारणम् ।
पञ्च कचत्रे । तनु ं शरीरं त्रायते रक्षति तनुत्रम् । वृणोत्यङ्गं वर्म । कच्यते बध्यते शरीरन 'अनेन कथयम् । श्रावरणमावृतिः । वाणानां वारणं निषेधनं वाणवारणम् ।
कूर्पासं कञ्चुकम् ।
कञ्चुके । करोति शोभां कूर्पासम् । कर्पासं च । कञ्च्यते बध्यते कञ्चुकः । छत्रमतिपत्रोष्णवारणम् ॥ १६४ ॥
त्रयश्छत्रे । वर्षात छादयतीति छत्रम् । त्रिषु । छत्रः छत्री । भातपात् त्रायते श्रातपत्रम् । उष्णस्य वारणम् उष्णवारणम् । नृपलक्ष्म ।
hi शिरोरुहं वालं कचं चिकुरमीइयेत् ।
पञ्च केशे । के मस्तके शेते
केशः । शिरसि रोहति शिरोरुहः । वल्यते संक्रियते घालः । मस्तके चीयते कचति वा कचः । चीयते यत्नेन चिङ्गुरः । चिकुरा । मूर्धजः । शिरसिजः ।
१. पा० सू० ६०४/१५८ २. पा० ० ६४४१५६ । ३. प्रचारति मचुरम् | चुर स्तेये । चुरादीनां णिज्नैकल्पिकः । इगुपदेति कः । ग्रगतं चुरायाः प्रचुरमिति वा रामाश्रमः । ४. प्राज्यते काम्यते “श्रञ्ज व्यक्त्यादौ" अञ्जेः संज्ञायामिति क्यप् । यद्वा प्रवीयते "अज गतिक्षेपगायोः स्यम् । वोभावो नेति टीकाशयः । ५. का० सू० ४२ ५५ | इति णः । ६. “कपिपिखिमासीशस्थाप्रमदां च" का सू० ४/४/४७ | इति वरः । ७. का ० सू० ४४४१