________________
नागमाना
शकलं विकलं खण्डं शकं लेशं लवं विदुः ।। १८७ ॥
षट् खण्डे । शक्नोति काये शकलम् । शल्कं च । विगता कला यस्मात् तद् विकलम् । खण्ड्यते खण्डः । लिश्यते लेशः " । लिश विच्छ गतौ । “अकर्तरि च कारके संजायाम्। सैति शब्दं करोति लवः । विदुः कथयन्ति । अर्थम् । नेमः । सामि । असम्पूर्णम् । दलं च ।
मर्म कोषं च
मर्मणि स्त्रियतेऽनेन मर्म । नान्तम् । क्रुध्यते कोषम् ।
१२
त्रयः (चत्वारः) सन्तते । सन्तम्यते स्म सन्ततम् । न आरतं श्रनारतम् । न जस्यतीत्येवंशी मजस्रम् | अन्यहम् । कन्यापतिर्वरः नन्दतु इति प्रयोजनीयम् ।
८६
कलहं परिवादं छलं नयेत् ।
करेगा इन्त्यत्र फलहः । परिवदनं परिवादः | छलयती (त्यत्रे ) ति छलम् । शोणितं लोहितं रक्तं रुधिरं क्षतजासुजम् ॥ १८८ ॥
प रुधिरे | शोष्यते वर्यते देहोऽनेन शोणितम् । तालव्यः । रोहति देद्दे नायते लोहितम् । १० रजति र रक्तम् । कर्णाद्ध रुधिरम् । चताद् श्रणाजायते क्षतजम् । श्रस्वते क्षिप्यते असृक् । सन्ततानारताज स्रान्वहं कन्यापतिर्वरः ।
५
उद्वाहः परिणयनं विवाहच निवेशनम् ।। १८६ ॥
१५ चस्वारी विवाहे । उद्रद्दनं उद्वाहः | परिणीयते परिणयनम् । विवाहाते विवाहः । निवेश्यते निवेशनम् ।
गर्ता च गह्वरम् ।
गर्तायां द्वौ । पतितं प्राणिनं गिरति गतो । गर्तः । गुहतीति गह्वरम् ।
शुषिरं विवरं रथं छिद्र म्
चत्वारश्छि । शुष्यति जलमत्र "शुषिरम् । उपशुपीति रः । वित्रियते भूमध्यमनेन विवरम् । गतिवान यति हिनस्ति प्राणिनं वा रन्धम् । छिद्यते तत् छिद्रम् । कुहरम्। विलम्। नि- २० श्रम | रोकम् | भ्रम् | वा 1 शुषिः ।
श्वभ्रं रम्यं च पातालं नरकं यान्त्यमेधसः ॥ १६० ॥
現
चत्वारो नरके ! दवयते वर्धतत्रोपरि चरतो शङ्का श्वभिर्भ्रान्तं वा श्वभ्रम् । रसाय भ रम्यम् । पतन्त्यस्मिन् पातालम् । नराः कायन्त्यत्र नरकः । नारकः । पुंसि । श्रमेधसः बुद्धिरहिताः
१. "लिश अल्पीभावे" । दिवादिः । ततो बबूविधानमर्थानुरूपम् ।। २. का० सू० ४|५|४ | ३. लूयते छिद्यते लवः । ऋदोरम् | टीकोकविदस्तु न लवनाऽभिधायी । कोषशब्दः पेशीवाचको मेदिन्यां लग्यते । पेशीनां मर्मस्थानत्वमायुर्वेदे सम्भतम् । श्रत उपचारात् कोपरो मर्मेत्यभ्युन्नेयम् । तदुक्तम्- कोषोखी कुड्मले पात्र दिये। जातिकोऽर्थमुङ्घाते पेयां शब्दादिसम | पावर्ग ६ | ५. “तिमिरुधिमक्ष्मिन्दिचन्दिवधिरुचिशुषिभ्यः फिर" का ११२३ । सुषिरस्यास्तीति विग्रहे तु "उषसुषिमुष्कमधो रः" पा०सू० ५१२११०७ । इति रायपक्षे दन्त्यादिरयम् । उपसुपति पा० सूत्रे दन्त्य एव पाटः । क्षीरस्वाम्यपि दन्त्यमेव पपाठ ।