Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 99
________________ 14 अमरकीतिविरचितभाष्योपेता पञ्च कार्यविलम्बे (म्बिते)। शीतं लाति मन्दी भवति कार्ये शीतलम् । ताम्यति स्वकार्यमिच्छति तिमिरम्' । स्तिमितं स्थिमित या पाठः । यथा भवं याथम् । मन्यते मन्दम् । विलम्ब्यते स्म विलम्बितम् । विधि जानीहि । स्वभावः प्रकृतिः शीलं निसगों विश्वसो निजः । पञ्च स्वभावे निजे। स्वः स्वकीयो भावः स्वभावः। प्रकरणं प्रकृतिः 1 शोल्यते शीलयति ___ वा शीलम् । निसृत्यते निसर्गः । विश्वसितोति विश्वसः । विश्वासश्च । विश्वम्भः | योग्या गुणनिकाऽभ्यासः त्रयोऽभ्यासे | युज्यते योग्या । गुण्यते ऽहर्निशं गुणनिका । अभ्यसनमभ्यासः । स्यादभीक्ष्णं मूहुमहः ।। १८५ ॥ मुर्मुरिं वारं स्यात् भवेत् । अभीक्ष्णम् । अभीक्षणम् अभीक्ष्णम् । अभिमुखमीक्षते * वा अभीक्ष्णाम्" । नितराम् । मृषालीकं सुधा मोघम् । चत्वारोऽलीके । मृष्यते सहते नारकं दुःखमनेन मृषा | श्राद-तमम्पयम् ! अलति स्वस्वाङ्गा(स्वर्गा)निवारयति अलीकम् । मुञ्चति त्यति निमित्त मुधा | श्रादन्तमव्ययम् । मुह्यतेऽत्र चित्तं मोघम् । विफलं वितथं वृथा। निष्फलवचने त्रयः । विगतं फलं विफलम् । विगतं तथा सत्यं यस्मात् वितथम् । वृणोत्याच्छादयति गुणान् वृथा । अव्ययम् । विधुरं व्यसनं कष्टं कृच्छंगहनसुद्धरेत् ।। १८६ ॥ पञ्च कष्टे । फष्टेन विधुनोति शरीरं विधुरम् । व्यस्यते अनेन व्यसनम् । कष्यते २० (काति) कष्टम् । कृणोति छिनत्ति दुःखेन कृच्छ्रम्" । गाह्यते गहनम् । उद्धरेत् निस्तरेत् । समस्तं सकलं सर्वं कृत्स्नं विश्वं तथाऽखिलम् | घट् समस्ते । समस्यते एकीकरोति समस्तम् । समं प्रसते समग्रम् । समान कलयतीति ''सकलम् | सरति सर्वम् । कुन्तति वेष्टयति व्याप्नोति कृत्स्नम् । विशति विष्ठति सर्वत्र विश्वम् । नास्ति खिलं शून्यमस्याखिलम् । निखिलं च । १. "तिम आभावे"। तिम्यति पाद्रीभवति तिमिरः । विलम्बशीलो जनः सर्वदाऽ इव शीतः स्फूर्तिरहितश्च भवति। २. विश्वसशब्दस्य प्रकृत्यर्थे प्रमाणान्तरं नास्ति । एवं विश्वासो विधम्भोऽपि | विश्वसशब्दाऽन्वाख्यानमपि व्याकरणादस्पष्टम् । अतोऽत्र त्रिष्वपि मूलाटीक एवं प्रमाणम् । ३. योगे चित्तकाम्ये साध्वीति योग्या 'तत्र साधु"रिति यदन्यत्र । ४. गुण्यते गुणना। चुरादिणिजन्ताद् भावे "ण्यासअन्येति युच् । ततः स्वार्थे कः । गुरगनैव गुणनिका । ५. अभिक्षणौति अभीक्ष्याम् । "क्ष्णु तेजने" । बाहुलकाहभुः । अन्येषामपीति दीर्घः । इति रामाश्रमः । ६. अत्र भूषाऽलीकशब्दो वक्ष्यमाणा वितयशब्दश्चासत्यवाचकः । मुघामोषशब्दौ विफलवृथाशब्दो च वक्ष्यमाणी व्यर्थवाचका हति विधेको:न्यत्र । तदुतममरे-"मृषा मिथ्या च वितथे" ३।४।१५ । "अलीकं स्वप्रियेऽनने" ३।३।१२ । “मोघं निरर्थकम्" ३।१।८१ । व्यर्थके तु वृथा मुधा, ३।४।४ । “वितथं त्वनृतं वचः" १।८।२१ । इति । ७. कर्षति कृन्तति वेति क्षी० स्वा०। ८. समस्यते स्म समस्तम् । “अमु क्षेपणे"। कर्मणि कः । ६. सङ्गतमममस्य समयम् । १०. सह कलाभिर्वर्तते समलम् ।

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150