Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचित भाष्योपैता
| श्रव्ययम् । विभर्ति भृशम् I अष्ट्वादयः पटु दुष्टु सुष्टु हरिद्रु मितद्रु शतद्र, श धनु इत्यादयः । स्फुटं साधु खलु स्पष्टं विशदं पुष्कलामलौ ॥१७३॥
3
सप्त निर्मले । स्फुरत्यभिप्रायो ऽस्मात् स्फुटम् । साध्यतीति साधु खलतीति खलु । सयते स्म स्पष्टम् । विशति चित्ते विशदम् । पुष्णातीति पुष्कलम् । न मलमस्मिन् अमलम् । ५ प्रकाशम् | प्रकटम् ।
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकाऽप्यहो ।
श्रट् कौतुके 1 चित्र चयने । चिनोतीति चित्रम्" । आचरतीत्याश्चर्यम् । पारस्करादि" । चोद्यते इति त्वाद् ] भू सत्तायाम् | अद् पूर्वः अद् विस्मितो भवत्यत्र अद्भुतः । "अदि भुवो डुतः बोद्यम् । विस्मीयते इति विश्मयः । कुतुकस्य भावः कौतुकम् । श्रहो लोका आश्चर्यम् इति १० प्रयोजनीयम् ।
५१
८४
२०
अभियोगोद्यमोद्योग उत्साहो त्रिक्रमो मतः || १७४ ॥
पञ्चोद्यमे। अभियोजनम् श्रभियोगः । यमु उपरमे । यम् उद्पूर्वः । "चुरादेश्च "–इन् । 9417 ह्रस्वः । उद्यमि जातम् । । उद्यमन मुद्यमः "अस्योप १०" - दीर्घः । उद्यामि इति जातम् । “मानुबन्धानां भावे घञ् । “कारितस्य० ३२ ।” उद्योजनम् उद्योगः । उत्सहनमुत्साहः । विक्रमणं विक्रमः ।
I
रहोऽनुरहसोपांशु रहस्यं च भिनत्ति कः ।
चत्वार एकान्ते । रहति त्यजति जनः स यत्र सान्तं रहः । क्लीवे । श्रव्ययं च । श्रनुगतं रहः अनुरद्दसम् । १३ श्रन्ववतप्तेभ्यो रहस्" | उपाश्नुते श्रन्ययमुदन्तम् उपांशुः । रहसि भवं रहस्यम् । कः पुमान् भिनति विदारयति । प्रच्छन्नम्। एकान्तम् । निःशलाकम् । उपहूरम् । विजनम् । विविक्तम् । नान्तिकम् ।
कीनाशः कृपणो लुब्धो गृध्नुदनोऽभिलाषुकः ॥ १७५ ॥
षट् कृपणे 1 लोभेन क्लिश्यति बाध्यते १४ कोनाशः । की वा वाचकानां नाशयति विनाशय तीति कीनाशः । कल्पते रक्षितुं न तु दातु कृपणः । लुभ्यति म लुब्धः । गृध्नाति गुप्नः । गृभ्तु | रेस्यपि स्यात् 1 लोमेन धीत शोभते ( दीयते क्षयति ) दीनः । दीड चये । कचित् हानः इति पठन्ति । लष कान्ती । श्रभिपूर्वः | अभिलषतात्येवंशालः अभिलाषुकः । “कमगमश्नवृत्रभूत्थालसपतपद मुक
I
१. का० उ० सू० ११५ । इति कुप्रत्ययः । २ भुधातोः शक्त्ययः किदित्यर्थः । भृश्यतीति भृशं वा । "शुभ्रंशु अधःपतने" । दिवादिः । इगुपधेति कः । भृशस्त्रान्तर्भावितण्यर्थः । ३. स्फुरतीति तू विग्रहो न्याय्यः, नत्वपादानकः तत्र घणि स्फोट इत्यापत्तेः । अत्रगुपधेति कः । ४. “खल सद्ध" । बाहुलकादुः । स्खलुशब्दो नानायें । तदुक्तम्- “निषेधवाक्यालङ्कारे जिज्ञासाऽनुनये खलु” | अम० को ० ३।३।२२५ । ५. "चित्र चित्रीकरणे ।" चित्रयतीति चित्रम् | पचाद्यच् । इत्यन्यत्र । ६. श्रा इति चर्यतेऽभिनीयते इति विग्रहोऽन्यत्र | "आश्चर्यमनित्ये " इति सुट् 1७. का० उ० सू० ४।२५। ८ चोद्यशब्द आश्चर्यार्थे | तदुक्तम्-"चोयन्तु मेर्ये प्रश्नेऽद्भुतेपि च अने० सं० २०३६२ । ६. का० सू० ३।२।११। १०. का०सू० ३।६।५ । ११. का०सू० ३१४/६५ १२. का०सू० ३१६६४४ । इतीनो लोपः । १३. का०सू० ३।४१४१ । अत्र राजादिवृत्तिः २९ १४. "क्लिशू विबाधने" | "क़िशेरीश्चोपधायाः कन् लोपश्र लो नाम् च" पा० उ० सू० ५/६६।२५. का ० सू० ४१ ४ ३४ ।
1

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150