________________
अमरकीर्तिविरचित भाष्योपैता
| श्रव्ययम् । विभर्ति भृशम् I अष्ट्वादयः पटु दुष्टु सुष्टु हरिद्रु मितद्रु शतद्र, श धनु इत्यादयः । स्फुटं साधु खलु स्पष्टं विशदं पुष्कलामलौ ॥१७३॥
3
सप्त निर्मले । स्फुरत्यभिप्रायो ऽस्मात् स्फुटम् । साध्यतीति साधु खलतीति खलु । सयते स्म स्पष्टम् । विशति चित्ते विशदम् । पुष्णातीति पुष्कलम् । न मलमस्मिन् अमलम् । ५ प्रकाशम् | प्रकटम् ।
चित्राश्चर्याद्भुतं चोद्यं विस्मयः कौतुकाऽप्यहो ।
श्रट् कौतुके 1 चित्र चयने । चिनोतीति चित्रम्" । आचरतीत्याश्चर्यम् । पारस्करादि" । चोद्यते इति त्वाद् ] भू सत्तायाम् | अद् पूर्वः अद् विस्मितो भवत्यत्र अद्भुतः । "अदि भुवो डुतः बोद्यम् । विस्मीयते इति विश्मयः । कुतुकस्य भावः कौतुकम् । श्रहो लोका आश्चर्यम् इति १० प्रयोजनीयम् ।
५१
८४
२०
अभियोगोद्यमोद्योग उत्साहो त्रिक्रमो मतः || १७४ ॥
पञ्चोद्यमे। अभियोजनम् श्रभियोगः । यमु उपरमे । यम् उद्पूर्वः । "चुरादेश्च "–इन् । 9417 ह्रस्वः । उद्यमि जातम् । । उद्यमन मुद्यमः "अस्योप १०" - दीर्घः । उद्यामि इति जातम् । “मानुबन्धानां भावे घञ् । “कारितस्य० ३२ ।” उद्योजनम् उद्योगः । उत्सहनमुत्साहः । विक्रमणं विक्रमः ।
I
रहोऽनुरहसोपांशु रहस्यं च भिनत्ति कः ।
चत्वार एकान्ते । रहति त्यजति जनः स यत्र सान्तं रहः । क्लीवे । श्रव्ययं च । श्रनुगतं रहः अनुरद्दसम् । १३ श्रन्ववतप्तेभ्यो रहस्" | उपाश्नुते श्रन्ययमुदन्तम् उपांशुः । रहसि भवं रहस्यम् । कः पुमान् भिनति विदारयति । प्रच्छन्नम्। एकान्तम् । निःशलाकम् । उपहूरम् । विजनम् । विविक्तम् । नान्तिकम् ।
कीनाशः कृपणो लुब्धो गृध्नुदनोऽभिलाषुकः ॥ १७५ ॥
षट् कृपणे 1 लोभेन क्लिश्यति बाध्यते १४ कोनाशः । की वा वाचकानां नाशयति विनाशय तीति कीनाशः । कल्पते रक्षितुं न तु दातु कृपणः । लुभ्यति म लुब्धः । गृध्नाति गुप्नः । गृभ्तु | रेस्यपि स्यात् 1 लोमेन धीत शोभते ( दीयते क्षयति ) दीनः । दीड चये । कचित् हानः इति पठन्ति । लष कान्ती । श्रभिपूर्वः | अभिलषतात्येवंशालः अभिलाषुकः । “कमगमश्नवृत्रभूत्थालसपतपद मुक
I
१. का० उ० सू० ११५ । इति कुप्रत्ययः । २ भुधातोः शक्त्ययः किदित्यर्थः । भृश्यतीति भृशं वा । "शुभ्रंशु अधःपतने" । दिवादिः । इगुपधेति कः । भृशस्त्रान्तर्भावितण्यर्थः । ३. स्फुरतीति तू विग्रहो न्याय्यः, नत्वपादानकः तत्र घणि स्फोट इत्यापत्तेः । अत्रगुपधेति कः । ४. “खल सद्ध" । बाहुलकादुः । स्खलुशब्दो नानायें । तदुक्तम्- “निषेधवाक्यालङ्कारे जिज्ञासाऽनुनये खलु” | अम० को ० ३।३।२२५ । ५. "चित्र चित्रीकरणे ।" चित्रयतीति चित्रम् | पचाद्यच् । इत्यन्यत्र । ६. श्रा इति चर्यतेऽभिनीयते इति विग्रहोऽन्यत्र | "आश्चर्यमनित्ये " इति सुट् 1७. का० उ० सू० ४।२५। ८ चोद्यशब्द आश्चर्यार्थे | तदुक्तम्-"चोयन्तु मेर्ये प्रश्नेऽद्भुतेपि च अने० सं० २०३६२ । ६. का० सू० ३।२।११। १०. का०सू० ३।६।५ । ११. का०सू० ३१४/६५ १२. का०सू० ३१६६४४ । इतीनो लोपः । १३. का०सू० ३।४१४१ । अत्र राजादिवृत्तिः २९ १४. "क्लिशू विबाधने" | "क़िशेरीश्चोपधायाः कन् लोपश्र लो नाम् च" पा० उ० सू० ५/६६।२५. का ० सू० ४१ ४ ३४ ।
1