________________
नाममाला
कदर्थः । किम्पचानः । मितम्पचः । क्षुल्लः । क्षुल्लकः । क्लीचः । क्षुद्रः । वराकश्च । पाशनीतः सिती बद्धः सन्धानीतो नियन्त्रितः । नियमितः शृङ्खतिः पिनद्धः पाचितो रिपुः ॥ १७६ ॥
नत्र बद्धे । पाशं नीतः पारानीतः । सीयते स्म सितः । बध्यते स्म बखः । सन्धां प्रतिज्ञां नीतः प्रापितः सन्धानतः । नियन्त्रं संजातमस्य नियन्त्रितः । नियामो जातोऽस्य नियामितः । शृङ्खला ५ संजाताऽस्येति शृङ्गुलितः । तारकित। दिदर्शनादितच् । पिनयते स्म पिनखः । पाशः संजातोऽस्य पाशितः । कः रिपुः शत्रुः ।
कान्तं च कमनं कां कमनीयं मनोहरम् ।
अभिरामं र( रा ) मणीयं रम्यं सौम्यं च सुन्दरम् ॥ १७७ ॥
दश वरिष्ठे ( श्रतिसुन्दरे) । काम्यते कान्तम् । काम्यते कमनम् । कामयते इत्येवंशीलं १० कम्रम् । काम्यते कमनीयम् | ""तव्यानीयो" । मनोहरति मनोहरम् । मनोहारी । मनोरमम् | श्रभिरमणम् अभिरामम् । रमणस्थ (गाय) हितं रमणीयम् । रम्यते रम्यम् । सोमस्य भावः सौम्यम्' । सुन्दः सौत्रोऽयं सुन्दति सुष्टु नन्दयति इति निरुक्त्या सुन्दरम्' |
चारु श्लक्ष्णं च रुचिरं प्रशस्तं हृद्यबन्धुरम् । दर्शनीयं मनोज्ञं
८५
१५
अष्टौ मनोज्ञे । चरन्ति नेत्राण्यत्र चारु । शिष्यते युज्यतेऽनेन लक्षणः । रोचते सर्वेभ्यो रुचिरम् । प्रशस्यते स्म प्रशस्तम् । हृदयस्य प्रियम् हृयम् । चित्तं बध्नाति धन्धुरम् । दृश्यते दर्शनीयम् । मनो जानातीति मनोज्ञम् ।
I
चित्तपर्यायहारि च ॥ १७८ ॥
चित्तहारि | मनोहारि । इत्यादीनि मनोहरनामानि ज्ञातव्यानि ।
अवश्यायं तुषारं च प्रालेय तुहिन हिमम् । नीहारम्
२०
हि । अवश्यायते श्रवश्यायः । "दिहिलिहिश्लिंषिश्व सिव्यभ्यती श्याऽऽतां च " णप्रत्ययः । तुभ्यन्त्यनेन तुषारः । प्रलयादागतं प्रालेयम् । तोयत्ययति तुहिनम् । तुहिर् अर्दने । हिनोति वर्धते जलमनेन हिमम् । निह्रियते नीहारः । मिहिका । धूमिका । देश्याम् |
२५
१: का० सू० ३७३९ । २. रमणाय हितमिति विग्रदो युक्तः । तस्मै तिमिति चतुष्यन्ताच्छः । मूले छन्दोभङ्गदोषवारणाय रमणीयमेव रामणीयम् इति त्वार्थिको ऽपि कार्य: । ३. सोमस्य भाव इति विमोऽयुक्तः । "प्रकृतिजन्यबोधे प्रकारीभूतो भावः" इति सिद्धान्तात् सौम्य इत्यस्य सोमत्वमित्यसेः । अतः सोमो देवताऽस्येति व्युत्पत्तिः, “सोमाट्यण्" । इति ट्यण् । श्रथवा सोम इव सोमः | ततश्चतुर्वर्णादित्वात्यय् इति रामाश्रमः । ४. सुष्टु द्रियते श्राद्रियते । दुधातोरम् । पृषोदरादित्वान्नुम् | सुष्ठु उनत्ति आद्रकरोति चित्तं वा । सुपूर्वकात् "उन्दी क्लेदने" उन्दधातोर्बाहुलकादरः । शकन्ध्वाfarareपररूपम् । इति रामाश्रमः । ५. नेत्रं मनो वेति शेषः । "शिल आलिङ्गने" । "श्लिषे रथोपधायाः " उ० सू० ३११९ । इति क्रमः । उपधाया अकारश्च ६ का० सू० ४३२ । ५८ । ७. प्रलीयन्ते पदार्था अत्रेति प्रलयो हिमाचलः । सस्मादागतं प्रालेयम् । अय् । कैकयमित्रयुप्रलयानां यादेरियः प० सू० ७|३२| इति यादेरियादेशः ।