________________
अमरकीर्तिविरषितभाध्योपेता
तत्करं विद्धि मृगाङ्क रोहिणीपतिम् ॥ १७६ ।। तस्य करस्तत्करस्तम् । हिमशब्दारकरशब्द प्रयुज्यमाने चन्द्रनामानि भवन्ति । अवश्यायकर । तुषारकरः । प्रायकरः 1 हिनकरः। हिमकरः । नीहारकरः । मृगाङ्कः ! रोहिणीपतिः । अष्टौ नामानि विद्धि जानीहि ।
पुषागं सन्नरं प्राहुः द्वौ प्रधानपुरुषे । पुमाश्चासौ नागः श्रेषुः पुषागः । संश्चासी नरः समरः । पाहुः न वन्ति ।
तिलकं च विशेषकम् । ललाटिका ललामापि पूर्णवाहं तथा द्रुमम् ।।१८०॥
षट् तिलके । तिलकाकृतिः तिलकः । तिलतीति तिलकम् । विशिनष्टीति विशेषः । स्वाथै कः । १० विशेषकः । लल्यते ललाटम् । के प्रत्यये ललाटिका । लल्यते ललामा । पूर्ण वाहयतीति पूर्णवादः । __ट्रपति वृद्धिं गच्छति द्रुमः । तमालपत्रम् । चित्रकम् ।
अञ्जनं काजलं नागं गनणाटनमायाम् । षट् कन्जले | अज्यतेऽनेनेत्यजनम् । कषति नेत्रवरूप्यं कजलम् । न शोभाम् श्रगति गच्छति नागम् । गजति शोभया माद्यति गजम्। पाटलाया इदम् पाटनम् । ऋच्छति गच्छति १५ शोभाम् आरुणम् ।
___ सालं परिधि वृक्षं च
त्रयः प्राकारे। सरति गच्छति कालान्तरं सालः । परिधीयते वेश्यते अनेन परिधि: वृणोति नगरमाच्छादयति वृक्षम् ।
कुल्यां स्वीं सारणी विदुः ॥१८॥ त्रयः पानीयनिर्गमनमागें । कुले गृहे साधुः कुल्या। स्तुणाति वैरूप्यमाच्छिनत्ति स्त्री। सरत्यनया सारणी । तां विदुः कथयन्ति धनञ्जयकवयो भाष्यकर्तारोऽमरकीचार्याश्च ।
चारोऽवसः प्रणिधिनिगूढपुरुषश्चरः। पञ्च चारे । चरति शत्रुमण्डले बारः। अवसर्पति अवसर्पः। अासर्पश्च । प्रकर्षण
१. अत्र तिलकविशेषके टीकोक्ततमालपत्रचित्रके च ललाकृततिलकाऽलङ्करणे । तदुक्तम् --"तिलफे तमालपत्रचित्रपुण्ड्रविशेषका :" । अभि. चि० ३।३१७ । ललारिका पत्रसमूहकृतललाटभूषणम् । तदुक्तम्-''पत्रपाश्या ललाटिका" अभि. चि० ३।३१९ । ललामा तु सीमन्ताने मारमणीभिरिव घार्यमाणं ररनादिकुलभूषणम् । तदुक्तम्- "पुरोन्यस्तं ललामकम्' अभि. चि. ३।३३६ । पूर्णवादमयोस्तु कोषान्तरे पाठी नीपलब्धः । २. पद कलले । इत्यविचारसहम् । प्रजनकबलों समानायौँ । नागराजपाटलारुणा श्रीवकपोलादिरञ्जकलोहितरङ्गविशेषवाचकाः । तदुक्तम्-भनेकार्थसहमहे-"नागो मलङ्गजे स पुन्नागे नागकेवरे" २०३४ । "पाटलन्तु कुसुमश्वेतरक्तयोः" १७०१ । "प्रणोऽनूरुसूर्ययोः । सन्ध्या रागे बुधे कुष्ठे निःशब्दाऽव्यक्तररागयोः" ३.१९८ । ३. अरुणमेव अरुणम् । ४. वृक्षशब्दस्य सालार्थे कोषान्तरसंवादो नोपलब्धः । ५. अब वापिति वक्तव्यम् । स्रोशब्दोऽत्र कुल्यासारण्योः स्त्रीलिजयोधकः, तत्पयायः। ६. पूर्वमुक्ते ऽपि सिंहावलोकनन्यायेन चारेऽर्थेऽन्पानपि शब्दान् समुच्चिनोति । ७. चरति शत्रुमण्डले चरः , चरेरच। ततः स्पार्थिकोऽण् । चर एव चारः ।