Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाता
८२
जीर्यते स्म जीर्णम् । शीर्यते स्म शोर्णम् । भवस्यते अवसानम् । दूयते स्म दूनं । हे राजेन्द्र, तव वैरिणां शत्रूणां भवतु इति प्रयोजनीयम् ।
धैर्य शौयं च पौरुषे ॥१७॥ . अयः पौरुषे । धीरस्य भायो धैर्यम् । शूरस्य भावः शौर्यम् । पुरुषस्य भावः पौवषम् । युम्माकं भवत इत्यध्याहार्यम् ।
क्षिप्राशुमश्वरं शीघ्रं सहसा झटिति द्रुतम् ।
तूर्ण जवः स्यदो रहो रयो वेगस्तरो लघुः ॥१७२।। षोडशः वैगे। क्षिपति निरस्यति क्षिप्रम् । रकप्रत्यय उणादी ज्ञातव्यः । अश्नुते श्राशु । कृवापानीति उण् । मज्जति महति वा मक्षुः " । यति मान्तमव्ययम् अरम् । अदन्तं च अरम् । शेवे कार्य शीघ(शिव) ति न्यानोति वा शीघ्रम् । सइते सहसा । अव्ययम् । झटति संघातीभवति १० इदन्तमव्ययम् । झटिति' । द्रवति स्म द्रतम् । त्वरते स्म तूर्णम् । जपनं जयः । जु गतौ । स्यन्दते स्यदः । "स्यदो जबः" इति साधुः । रंयत्यनेन रहः । रयवे राणाति या ऽनेन रयः । वीय (विन्य) ते वेगः · । तरत्यनेन तरः। "1"सर्वधातु योऽसुन्" । लक्ते भूमि लघुः । संवैगः । गतिवचनो जवो धर्मः पचना पाशुशीवादय इत्यर्थमेदः । सदागतिप्रस्तावादाइ--
साधीयोऽत्यर्थमत्यन्नं नितान्तं स वै शम् । सप्त भृशे । साधुभ्यो हितः साधोयः११ । ईवसुः । प्रतिकान्तोऽर्थ वेलो मात्राम् भन्तं च अत्यर्थम् । अत्यन्तम् । भतिवेलम् । अतिमात्रं च । निसाम्यति स्म नितान्तम् । सुष्टौति सुष्टु ।
-
--
--
१. अत्रावसान भिन्ना अष्टावपि शब्दा विशेष्यनिम्नास्तेन कुटुम्ममिति विशेषमध्याहार्य हे राजेन्द्र तब वैरिणां कुटुम्ने दामं भवतु । एवं शान्तं कृशमित्याद्यपि योज्यम् । अवसानशब्दस्य भावल्युडन्तत्वात् तव वैरिणामवमानं नाशो भवत्विति विकः । अवस्यते ऽवसानमिति रीको कविग्रहस्वसत्तः । अवपूर्वस्य "योऽन्त कर्मणि" इत्यस्य भावलटि अवसीयते इति लपम्, नत्वरस्यते इति । करीरि लटि विषादी अवस्यतीति परस्मैपदमेव । नापि फतक्तान्तोऽवसानशब्दः । प्रत्यये "अवसित" इति रूपस्यैव सर्वसम्मतत्वात् । तस्मादवसायतेऽवसायो वा अवसानमिति विग्रदो युक्तः । २. कोषान्तरप्रमाणतो व्यवहाराच धैर्यादिशब्दानां परस्परकर्मभेदात्पर्यायानईत्वेऽपि बलसामान्यविवक्षया त्रयः पौरुषे इत्युक्तम् । ३. गतिवचनो अवो धर्मवचना श्राशुशीघ्रादय इत्यर्थभेदस्य वक्ष्यमाणत्वात् क्षिप्रादयस्तूर्णा ता नव शीघार्थे, जवादयो लध्वन्तारसत वेगाथै इति सुवचम् | "द्राक् क्षणेऽहाय झटिति"एतत्सहैवास्य सीमार्थतया पाठे कर्तव्येऽपि पृथगस्य पाठो मरितिशब्द पुनरुक्तिश्च दोषः। ४. क्षिपति विलम्वमिति शेषः । ५ "टु मस्त्री शुद्धौ" | बाडुलकात्सुः । मस्जिनशोरिति नुम् । स्कोरिति सलोपः । मज्जति कालाल्पत्वे मक्षुः। ६. "पह मर्षणे । असा प्रत्ययः यद्वा सहस्यति । "षोऽन्तकर्मणि" । प्राप्रत्ययो दित् । विभक्यन्तप्रतिरूपकमाकारान्तमव्ययम् ? उदाहरणम्-"सहसा विदधीत न क्रियामित्यादि । ७. "झट सखाते"। श्रोणादिक इतिः । ८. का. सू० ४१॥३५॥ स्यन्देषभि नलोपो दीर्घाभावश्च । स्यन्दन स्यद इति भावविग्रहो न्याय्यः । ६. "मी विजी भयचलनयोः" । १०. का उ० सू० ४/५६ । ११. अतिशयेन साधु बादं का साधीय इति । साधुभ्यो हिव इति टीकोक्तविग्रहस्तु न सङ्गच्छते । अतिशया ईनसो विधानात् । साधीय इति मूलोक्तपदस्य क्लीयत्वेन हित इति पुंबिग्रहोऽपि तथैव ।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150