Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
११
नाममाल
०१
श्रीनामवर्जितः ।। १६६ ॥
वर्जितः । बुद्धिवर्जितः । प्रतिभावर्जितः । प्रज्ञावर्जितः । मनीषावर्जितः । धिषणावर्जितः | मतिवर्जितः । संख्यावर्जितः । इत्यादीनि मुर्खनामानि भवन्ति ।
पाष्टिकः कलमः शालिवहिः स्तम्बकरिस्तथा ।
चत्वारः शालिभेद । षष्टिरात्रेण पच्यन्ते पाष्टिकाः । षष्टिदिव ैरुत्पन्ना इत्यर्थः । ५ कलयति पुष्टिमनेन कलमः | शालते धान्येषु शान्तिः । श्रथवा सहालिना भ्रमरेण युतः खालिः | कति वर्ष श्रीहिः । स्तम्बकरिः ।
वत्सः शकृत्करिर्जातः षोडन् षड्दर्शनः स्मृतः ॥ १६७ ॥
चत्वारो वत्से | मातरमभीक्ष्णं वदति वत्सः । शकृत् करोतीति शकृत्करिः | ( : ) । स्तम्ब" शकृती रिति" श्रीहिवत्सयोरुपसंख्यानादिन् । षड् दन्ता यस्य स षोडन् । “समासे दन्तदशधासु उत्वं दधोईदौ" षड् दशनाः यस्थ स षडक्शनः ।
शौण्डीरो गर्वितः स्तब्धो मानी चाहयुरुद्धतः ।
उद्ग्रीव उद्धरो दृशः
नव गर्विते । शौण्डतीति शोरबीरः । " " कृशृशौण्डुभ्य ईरः " । गर्योऽहंकारः संजातोऽस्व गर्वितः । तारकितादिदर्शनात्संजातेऽर्थे इतच् । स्तभ्यते स्म स्तब्धः । मानः पूजादिलक्षणो गर्यो विद्यते १५ श्रस्य मानी । अहम् अहंकारो ऽस्त्यस्य श्रहंयुः । "उर्णाऽहं शुभंभ्यो युः । उद्धन्यते रूपेण उद्धतः । उद् क ग्रीवा यस्य स उदद्भीवः । उद्धरति गर्वेणान्यम् उद्धरः । दृप्यते रसः । .
१०
नीचश्च पिशुनोऽधमः ॥१६८॥
ť
16901
त्रयो दुर्जने । नितरां पापं चिनोति नीचः " | मैत्री विंशति मैत्रीं पेशयति वा पिशुनः | तालव्यः । पिनष्टि वा पिशुनः । पिशुनफाल्गुनी” नञ्पूर्वी धाञ । न दधातीत्यधमः । "घर्मसीमाग्रीष्मा २० धमाः" | दुर्जनः । क्षुद्रः । कः । दोषग्राही । द्विजिहः ।
་་་
चौर कागारिकस्तेनास्तस्करः प्रतिरोधकः ।
निशाचरो गूढनरो हेरिकः प्रणिधिश्व सः ॥ १६६ ॥
न चौरे चोरयतीति चोरः । स्वार्थेऽखि चौरश्च । एकागारं प्रयोजनमस्येत्यै कागारिकः ।
1
१. षष्टिकाः पष्टिरात्रेण पच्यन्ते" पा० ५/१/१० । इति कन् प्रत्ययो रामशब्दलोपश्च ।
२. स्तम्बं करोतीति स्तम्बकरिः । "इ स्तम्बकृती : " | का० सू० ४१३/२५ | इति कृञ इप्रत्ययः । ३. का०सू० ४।३।२५ । ४. का० उ० सू० ३।४८ । ५. " ऊर्णाऽशुभमोस्" इति ३० श० ७२१७१ ६. उत्कण्ठ हन्ति गच्छति हिनस्ति वा० उद्धतः इति हेमचन्द्रः । ७. हृस्वार्थे ऽयं शब्दो गतः । तत्र न्यञ्चतोति fara amः । त्र पिशुनार्थानुरोधेन विग्रहभेदः । निपूर्वका चिनोतेर्वा हुलकाड्डः । उपसर्गदीर्वश्व । अन्यत्र तु निकृष्टञ्चतीति विग्रहः । ८ पिंशत्येकदेशेन सुलयति "क्षुधिपिशिमिथिभ्यः कित्" उ० सू० ३५५॥ इत्युन् । पिशुनयति अपिशुनति वा । " श्रपश्यति खण्डयतीति भोजः" इति हेमचन्द्रः । ९. का० उ० सू० २।६१ । १०. का० उ० सू० १४५६ । १. चौरादयी निशाचरान्ताः षट् चौरे । गूहनरादयः प्रणिभ्यन्तास्त्रयो गुप्तचरे । इति पाठ उचितः । तदुक्तम् - " हेरिको गूढपुरुषः । प्रणिधिः"अभि० चि० ३।३६७ ।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150