________________
११
नाममाल
०१
श्रीनामवर्जितः ।। १६६ ॥
वर्जितः । बुद्धिवर्जितः । प्रतिभावर्जितः । प्रज्ञावर्जितः । मनीषावर्जितः । धिषणावर्जितः | मतिवर्जितः । संख्यावर्जितः । इत्यादीनि मुर्खनामानि भवन्ति ।
पाष्टिकः कलमः शालिवहिः स्तम्बकरिस्तथा ।
चत्वारः शालिभेद । षष्टिरात्रेण पच्यन्ते पाष्टिकाः । षष्टिदिव ैरुत्पन्ना इत्यर्थः । ५ कलयति पुष्टिमनेन कलमः | शालते धान्येषु शान्तिः । श्रथवा सहालिना भ्रमरेण युतः खालिः | कति वर्ष श्रीहिः । स्तम्बकरिः ।
वत्सः शकृत्करिर्जातः षोडन् षड्दर्शनः स्मृतः ॥ १६७ ॥
चत्वारो वत्से | मातरमभीक्ष्णं वदति वत्सः । शकृत् करोतीति शकृत्करिः | ( : ) । स्तम्ब" शकृती रिति" श्रीहिवत्सयोरुपसंख्यानादिन् । षड् दन्ता यस्य स षोडन् । “समासे दन्तदशधासु उत्वं दधोईदौ" षड् दशनाः यस्थ स षडक्शनः ।
शौण्डीरो गर्वितः स्तब्धो मानी चाहयुरुद्धतः ।
उद्ग्रीव उद्धरो दृशः
नव गर्विते । शौण्डतीति शोरबीरः । " " कृशृशौण्डुभ्य ईरः " । गर्योऽहंकारः संजातोऽस्व गर्वितः । तारकितादिदर्शनात्संजातेऽर्थे इतच् । स्तभ्यते स्म स्तब्धः । मानः पूजादिलक्षणो गर्यो विद्यते १५ श्रस्य मानी । अहम् अहंकारो ऽस्त्यस्य श्रहंयुः । "उर्णाऽहं शुभंभ्यो युः । उद्धन्यते रूपेण उद्धतः । उद् क ग्रीवा यस्य स उदद्भीवः । उद्धरति गर्वेणान्यम् उद्धरः । दृप्यते रसः । .
१०
नीचश्च पिशुनोऽधमः ॥१६८॥
ť
16901
त्रयो दुर्जने । नितरां पापं चिनोति नीचः " | मैत्री विंशति मैत्रीं पेशयति वा पिशुनः | तालव्यः । पिनष्टि वा पिशुनः । पिशुनफाल्गुनी” नञ्पूर्वी धाञ । न दधातीत्यधमः । "घर्मसीमाग्रीष्मा २० धमाः" | दुर्जनः । क्षुद्रः । कः । दोषग्राही । द्विजिहः ।
་་་
चौर कागारिकस्तेनास्तस्करः प्रतिरोधकः ।
निशाचरो गूढनरो हेरिकः प्रणिधिश्व सः ॥ १६६ ॥
न चौरे चोरयतीति चोरः । स्वार्थेऽखि चौरश्च । एकागारं प्रयोजनमस्येत्यै कागारिकः ।
1
१. षष्टिकाः पष्टिरात्रेण पच्यन्ते" पा० ५/१/१० । इति कन् प्रत्ययो रामशब्दलोपश्च ।
२. स्तम्बं करोतीति स्तम्बकरिः । "इ स्तम्बकृती : " | का० सू० ४१३/२५ | इति कृञ इप्रत्ययः । ३. का०सू० ४।३।२५ । ४. का० उ० सू० ३।४८ । ५. " ऊर्णाऽशुभमोस्" इति ३० श० ७२१७१ ६. उत्कण्ठ हन्ति गच्छति हिनस्ति वा० उद्धतः इति हेमचन्द्रः । ७. हृस्वार्थे ऽयं शब्दो गतः । तत्र न्यञ्चतोति fara amः । त्र पिशुनार्थानुरोधेन विग्रहभेदः । निपूर्वका चिनोतेर्वा हुलकाड्डः । उपसर्गदीर्वश्व । अन्यत्र तु निकृष्टञ्चतीति विग्रहः । ८ पिंशत्येकदेशेन सुलयति "क्षुधिपिशिमिथिभ्यः कित्" उ० सू० ३५५॥ इत्युन् । पिशुनयति अपिशुनति वा । " श्रपश्यति खण्डयतीति भोजः" इति हेमचन्द्रः । ९. का० उ० सू० २।६१ । १०. का० उ० सू० १४५६ । १. चौरादयी निशाचरान्ताः षट् चौरे । गूहनरादयः प्रणिभ्यन्तास्त्रयो गुप्तचरे । इति पाठ उचितः । तदुक्तम् - " हेरिको गूढपुरुषः । प्रणिधिः"अभि० चि० ३।३६७ ।