________________
2
१०
१५
co
अमरकीर्तिविरचितभाष्योपेता
चत्वारो धूर्त प्रति स्म नितिन चार धूती ना करोतीति चाटुक! | कितवोऽस्त्यस्येति कितवः । शटयतीति शठः । दण्डाजिनकः । कुहकः । कार्यटिकः । जालिकः । काम तिकः । व्यञ्जकः । मायावी । मायी ।
कापि नागरिको ज्ञेयः
कापि कुत्रापि शेयः ज्ञातव्यः । नगरे भवो नागरिकः ।
गोत्रसंज्ञाङ्कनाम तत् ।।१६५॥
·
चत्वारो नाम्नि | गवा वाण्या स्वाचारेण त्रायते रति पालयति गोत्रम् | संज्ञानं संज्ञा । श्रच नाम च समाहारत्वादेकवचनम् । श्रयते लक्ष्य अङ्कम् । नमनम् नाम ।
मुग्धो मूढो जडो नेडो
को मूर्खश्च कद्वदः ।
7
ነ
१६
सत मूर्खे | धर्मकार्येषु मुहति संशयं प्राप्नोतीति मुग्धः । मुह वैचित्ये । मुहाति य्म मूढः । गत्यर्थेत्यादिना कः । हो ः | | 'तवर्ग ०] डे टीलोप | सिः । रेफः । जति न पुण्यं यच्छति I जडः | नामश्च । न ईयते न स्तूयते केनापि नेडः । मुङ् बन्धने । मूयते मूकः । मूकादयः- मूक्यूकअर्भकमृथुक्पृकटकनूकाः" पते कात्ययान्ता निपात्यन्ते । मुद्द वैचित्ये मुह्यति कार्येषु मूर्खः । "मुहं बालः | १८ बद्धरः । सलि }
।
" | कुत्सितं वदति कछदः । विधेयः । वालिशः । वाडिशः
नालीकः । पशुः ।
ד
स देवानां प्रियोऽप्राज्ञो मन्दः
यो मन्दे । देवानां प्रियः । ग्रथि (न्थि) ल इत्यर्थः । न प्राज्ञः अप्राज्ञः कार्येषु मन्दते स्वपितवेति मन्दः |
१. कुसृत्या चरतीति कौमृतिकः । तेन चरतोति ठक् । २. धूर्तसामान्यार्थ इत्यर्थः । ३. चचया श्राचारेण च स्वस्य रूपं रक्ष्यते । नामाऽपि स्वानुरूपाचारख चोभ्यामात्मानं प्रतिष्ठापयति । रामाश्रमस्तुदगूयते शब्दयते उच्चार्यते इति व्युत्पत्तिमाह । "गुड् शब्दे" । ४. दुतम् — "संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना" इति । श्रमको ३/३/३३ । ५. श्रनेनेति शेषः । नाम्ना जनो भवति । ६. नमनं नामेत्यसङ्गतम् । भावे घञि प्रणामयिक दन्त्यनामशब्दसाधुत्वापत्तेः । अतः सन्ना अभ्यासे" म्नायसे उच्यते ऽभिधीयते ज्योऽनेनेति विग्रहो न्यास्यः । नामन् सीमम् इति निपातितः । ७. श्रत्र "मुहादीनां का" का सूत्र ३४६ । इति तकारस्य धकारः । ८. " तवर्गस्य घट वर्ग: " का० सू० ३८५ इति घस्य दः । . " दलोपोदीर्घ श्रीपधायाः । का० सू० ६ इति टोपी दीर्घश्च । १०. जलति तीत्रो न भवति । डलयेोरैक्ये जड इति हेमचन्द्रः । न्तरे नोपलभ्यते । एडमूक शब्दोऽवमूकशब्दो वा वाक्स्तु तिवर्जितार्थे लभ्यते वक्तुं श्रीतुमशिक्षिते' इति । श्रम० कौ० ३ | ११३८ । " एडमूकौ त्वावाक्षुतौ” तत्रापि अनेडमूक इति पाठः सम्भाव्यते । बडविशेषवाचकत्वेऽपि तस्य सामान्याभिप्रायेण जडे प्रयोगः श्रनेडशब्दो वा बधिरार्यः सामान्याभिप्रायेण प्रयोगः | १२. का० उ० सू० २१५८ । १३. का० उ० सू० ४ १७ । १४. नात्र प्रमाणान्तरमुपलब्धम् । १५. श्रत्रापि नान्यत्प्रमाणम् । १६. अत्रानेकार्थं सङ्ग्रहः ३।५४ | प्रभाणम् । तदुक्तम्- नालीकोऽजे शरे सन्धे नालीकं पद्मनन्दने" इति । १७. 'देवानां प्रिय इति च मूर्खे” वा० ३।३।२११ “षष्ट्या अलुक्" इति पा० सूत्रे ।
११. नेडशब्दः कोषा
तदुक्तम् - "एडमूक स्तु श्रभि० च० ३११२ ।