________________
नाममाला
तियञ्चः' | शृणातीति शृङ्गम् । " शृङ्गभृङ्गाङ्गानि एतेऽङ्गप्रत्ययान्ता निपात्यन्ते । शृङ्गानि वियन्ते येषां ते शृङ्गिणः ।
गौश्चतुष्पात्पशुः
योगवि । पूजां गच्छतीति गौः । चत्वारः पादा यस्याध चतुष्पात् । स्पश्च इति सौत्रो धातुः । स्पर्शले [ बाधते ] इति पशुः । श्रवादयः - "अष्टुष्टहरिनुमितद्रुतद्रुशंकुधनु- ५ युपशुदेवयुजटायुकुमारमृगयव:" एते शब्दाः कुप्रत्ययान्ता निपात्यन्ते ।
तत्र महिषी नाम देहिका ॥ १६३ ॥
1
द्वौ महिष्याम् । तत्र तस्मिन् मयतेः " महिषः । नदादित्यादीः । महिषी । दिते उपचीयते दुग्धेन देहिका" ।
कृती नदीष्णो निष्णातः कुशली निपुणः पटुः । क्षुण्णः प्रवीणः प्रगल्भः कोविंद
विशारदः || १६४ ॥
I
एकादश कुशले । प्रशस्तं कृतं कर्मास्य कृती नयां स्नातीति नदीष्णः | "निनदीभ्यो स्नातेः कौशले” इति घत्वम् । नितरां संस्नाति स्म शुचिलमाप्नोति स्म निष्णातः । कुत्सितं यति कुशलः । अथवा कुशान् लाति कुशलः । निपुणतीति निपुणः । शोभनकर्मत्वात् । परति जानातीति पटुः । क्षुत्ति स्म क्षुराणः । क्षुर्दिर् सम्पे । प्रकृष्टा वीणास्य प्रवीणः इति मुख्यार्थं परित्यज्य १५ निपुणे रूठा 1 तदाहुः
"" निरुद्धा लक्षणा कैचित्सामर्थ्यादभिधानवत् । क्रियतेऽयतनैः कैश्वितश्चिन्नैव त्वशक्तितः ॥"
१०
प्रगल्भते प्रगल्भः । गल्भ धाष्टर्यो । को वैत्ति तदभिप्रायमिति निरुक्त्या करते कोविदः । विशेषेण पाव शुतिविशारदः" । क्षेत्रः । कृतहस्तः । कृतसुखः । कृतकर्मा । दक्षः । शिक्षितः | २०
विदग्वश्चतुरः
ह्रौ चतुरे । विदधते विदग्धः । पुरुषार्थान् चतते याचते चतुरः । धूर्तश्चादुकृत् क्रितवः शठः ।
श्रागमशास्त्र
१. "तिर्यञ्च" इत्यकारान्तपाठश्चिमयः । वप्रत्ययान्तेऽञ्चता वेच "तिरसस्तिर्यलोपे " इति तिर्यादेश इति चकारान्तस्यैव युक्तस्वम् । चकारान्तये चााक्षरपादे एकाक्षरोनत्वेन मूले छन्दभङ्गश्व । न चाका रान्तस्तिर्यञ्चशब्दः केनाऽप्यन्यकोषकारेश पश्यर्थेऽभिमतः । तदुक्तम्- - 'पशुत्तिर्यङ्नरिः अ० चि० ४२८१ । २ सामान्यविशेषार्थत्वादेषां पर्यायत्वाभावात्त्रयो गवोति पाठश्चिन्त्यः । गोशब्दः पशुविशेषे बलीवददौ । चतुष्पात्पशुशन्दयोः सर्वपशुवाचकत्वात्पययत्वमिति विवेकः । ३. का० उ० सू० ११ १५ / ४. "महि वृद्धी" । मंदते वर्धते वा विशालकायत्वात । श्रादिकपिच् । स्यानित्यत्वान्न नुम् । इत्यन्यत्र । ५. नात्र कोषान्तरसंवादः । ६. पा० सू० ८ ३४८२ । ७. अस्य पूर्वार्धः ध्वन्यालोकलोचने १६ कारिकाटीकायामेवमुपलभ्यते "निरूडालक्षणाः काश्चित्सामर्थ्यादभिधानवत्" इति । उत्तरार्धस्तु न समुपगतः कौति प्रतिपादयति धर्मादि की विदः । कुधातोर्विच् । वैतीति विदः । इगुपचेति कः । कोविदः । श्रथवा कषि वेदे विदा यस्येते रामाश्रमः । ६ विशेषेणे शारदोऽधृष्टः प्रत्ययो वा विशारदः । इति हेमचन्द्रः । विशिष्टो विपरीतो वा शारदः इति रामा० | १०. विशेषेण मैर्खचित्तं दहति स्म विदग्धः ।