________________
अमरकीतिविरचितभाध्यापेता दश सहिते । संहीयते संहितम् । सहितम् ।
"लुम्पेदवश्यमः कृत्ये तुम्काममनसोरपि ।
समो वा हितततयोमासम्य पचि युडघमोना" योजन युक्तम् । पृची सम्पर्के । पृच् । सम्पृणक्ति स्म सम्पृक्तम् । “गत्यर्थाकर्मक०४" इति ५ कर्तरि क्तःप्रत्ययः । “चबोः क्रगो"--चस्य कः । सम्भ्रियते श्म सम्भृतम् । यौतिस्म युतम् । संस्क्रियते स्म संस्कृतम् । समवेयते स्म समवेतम् । अन्वीयते स्म अन्वीतम् । अन्धितम् ।
बाऽध्या सरणिः पन्थाः मार्गः प्रचरसञ्चरौ । सप्त मार्गे । वर्तन्ते प्रतिपद्यन्ते जना येन तत् वम । नान्तम् । सर्वघातुभ्यो मन्" | गच्छति अतति चलति अनेन नान्तोऽभ्वा' । सरत्यनया सरणिः । दन्ततालव्यः । मनिवास्त्रियाम् ! हो। १० पतन्ति गञ्जन्ति अनेन पन्थाः । नान्तः । इदन्तोऽपि । पथिः। पथः । पचानः । पन्थ इत्यपि । एते पुसि।
मार्जनं मार्गयन्त्यनेन वा मार्गः | पुसि | प्रकर्षण चरत्यनेनेति प्रसरः। सञ्चरत्यनेनेति सञ्चरः। पद्धतिः । एकपदी । वर्तनी । अयनम् । पदवी । पद्या । निगमः ।
त्रिमागंनामगा गङ्गा ___मार्गपूर्व त्रिशब्दे प्रयुज्यमाने गङ्गानामानि भवन्ति । त्रिवर्मा । व्यध्वा । त्रिसरणिः । विस्था । ५५ त्रिपचरा । त्रिसञ्चरा ।
घोषो गोमण्डलं नजः ॥१६२।। प्रयो गवा स्थाने । घोषन्ते गावोऽत्र घोपः। गवां मण्डलम् गोमण्डलम् । गावो । अजन्त्यत्र अजः । गोकुलम् । गोत्रम् |
शृङ्गो इतिहरि थहरिस्तिर्यक्च शृङ्गिणः । २०
पञ्च महिषादिक । पर याति हिनस्तीति शृङ्गः । (म्)। त्रियु । हुन् । हाणे 1 ह इतिपूर्वः । ति चर्म सेवकं जलमाण्डं हरति वति इतिहरिः। "हरतेह तिनाथयो:१२ पी" इप्रत्ययः । नाम्यन्तगुणः । नाथं स्वामिनं हरतीति नाथहरिः । "मुरते तिनाथयोः पशी'। तिरोन्नतीति
१. संहीयते इति विग्रहो न युक्तः । सम्पूर्वस्य हाकल्यागार्थकत्वात्प्रस्तुतार्याप्रतीतेः । अतः सन्चीयते रम संहिताम् । सम्पूर्वाधाञः तम्यये पाजो हिरिति ह्यादेशः। २. ६।१।१४४ का सू० । ३. बुज्यते स्म युक्तम् । ४. का. सूत ४।६।४२ । ५. का. सू० ४।६।५६ । ६. का उ. सू० ४।२८ । ७. अतति सन्ततं गच्छति जनोत्र श्रया । "अत सातत्यगमने" । “धनिस्तस्व घ.' का० उ. सू० ६५२ । इति वनिप्रत्यया, तकारस्य धकारश्च । “अति बलं पथिकानाम् । अर्थ. श्वेति कनिम् पश्चान्तादेशः ।" इति रामाश्रमः । ... "पतृ पतने" । पतेस्थश्वेतीति योऽन्तादेशश्वेत ग्रन्थाशयः । पथन्तेऽनेन । “पथै गतौ' । पथन्तेऽनेन । ‘पथे गत।' । पश्मिथिम्यामिनिः । इति रामाश्रमः | ९. मृज्यते वितरण किया पादः। मृजू शुझौं । घत् । वृद्धिः । कुत्वं च । माग्यते इति वा । "मार्ग अन्वेषणे" । १२. वासन्ते शब्दायन्ये इत्यर्थः "बास शब्दे" । ११. "शृङ्गभूडामनि" का उ० सू० १।४।४८ । "श हिंसायाम् | अङ्गप्रत्यये शिपातः | शृङ्ग गदादीनां विषाणमिति तत्रैव दुर्गः । ततः मापस्यास्तीति अर्श प्रादिभ्योऽत्र । एवं सति महिषादिसंज्ञा संगच्छते । अजमावे विषाणमेवार्थः स्यात् । १२. का० सू० ४।३।२६ । १३. नाथं नासारज्जु इरतीत्यन्यत्र ।