________________
नाममाला
म्युञ्जश्च । मिचीयते नीचैम् । इसति हस्वः ।
अमा सह समं साकं साद्रं सत्रा सज्रः समाः। ___ अष्टौ साधे । अमति अमा' | सह इन्ति गच्छति सह । सह मिनोति समम् । सह अति गच्छति साका । सइ ऋद्धम् साद्धम् । सह प्रायते सत्रा। जुषी प्रीतिसेवनयोः । जुप् सहपूर्वः । सह जुषते सजूः । किच वेलोपः। सि: । व्यञ्ज २२ । सिलोपः | समन्ति समाः । सह मान्ति वर्तन्ते प्रदतहो । यासा वा। स्त्रीबहुत्वै ।
सर्वदा सततं नित्यं शश्वदात्यन्तिकं सदा ॥१५६।। षद नित्ये । सर्वस्मिन् काले सर्वदा । काले कि सर्वयदेकान्येभ्यः एप दा" । संतन्यतेस्म सततं ' सन्ततम् च । नियच्छति नित्यम् । श्वसतीति शश्वत्' । अत्यन्ते भवमात्यन्तिकम् । सदा इति निशतः । सर्वशब्दास्परी दाप्रत्ययो भवति सर्वस्य सभावश्च | सर्वस्मिन् काले सवा। सना.. तन, सदातनम् । ध्रुवम् । शाश्वतम् । शाश्वतिकम् | अनश्वरम् । अविनश्वरम् । सर्वे त्रिपु ।
वियोग मदनावस्थां विरहं पल्लकं विदुः । चत्वारो बिरदै । वियोजन त्रियोगः । मदनस्य कन्दर्पत्यावस्या मदनावस्था। विरह चिरहः । मल मल्ल घारगो । मल्लस्थाने कंचित्पल्ल इति पठन्ति । पल्लते पान्ल: । स्वार्थक पल्लकः'।
प्रेमाभिलाषमालभ्यं रागं स्नेहमतः परम् ॥१६॥ पञ्च स्नेहे। प्रियस्य भावः कर्म वा प्रेमा। प्रिय स्थिरेति प्रादेशः । अभिलष्यते भिलाषः । लप श्लेषणक्रीडनयोः । पालभ्यते नालभ्यम्' | '' . सकिसहिपवर्गान्ताच्च" । रञ्ज रागे | रम्ज । रजने रागः । भावेघञ्। :सजेंर्भावकरायोः" पञ्चमलोपः। अस्यो दीर्घः । “चजो: गौ धुट घानुबन्धयोः।" जकारगकारः | ०सिः । रेफः । अथवा रज्यतेऽनेन रागः | "व्यञ्जनाञ्च | करगो पा । प्रा .. रम्जे वकरणयोः" पनमलोपः । अत्यो० दीर्घः । चजोः कगाविति जकारगकारः । स्निह्यते स्नेहः ।
संहितं सहितं युक्तं संपृक्त संभूतं युतम् । संस्कृतं समवेतं च प्राहुरन्वीतमन्वितम् ॥१६॥
१. न माति सह मापिनामनेकत्वान्मयतां न गच्छति । इप्रत्ययः । कात्यो का । २. "व्यञ्जनाच' का सू० २१४६ । ३. "मसी सभी परिमागो' | सम धातुः । पचायच् । सममिति मान्तमव्ययम् | सहार्थ कमत्रोक्तम् । तदभिन्नः समा शब्दी वर्षवाचको न तु सहार्थवाचकः । तदुक्तम्-'हायनोऽस्त्री शरत्समाः" इत्यमरः । अतोऽस्मिन्नर्थे एतत्य प्रामाण्य चिन्त्यम् । सह मान्ति ऋतत्री यासमिति विग्रहो पि वर्पयाचकसमाशब्द एव मङ्गच्छते। तत्रैव ऋतूनां सहमानात् । ४. का सू० २१६।३४ । ५. 'तनु विस्तारे" । क्तः । "समो वा हितततयोः" इति नलोपः। ६. त्यग्नेर्भुवे नित्यमिति वा० निशब्दात्त्यम् । नियच्छति नियतं भवतीत्यर्थः। ७. अत्र शशतीति वक्त युक्तम् । शश लुप्तगती। बाहुलकावत् । ८. सनातनादिशब्दाना विशेष्यनिम्नामां यथोक्त शश्वदादिशब्दसमानार्थतया टीक कृतीतिर्न सङ्गच्छने । ९. मल्लकफल्लकशब्दयोरिहार्थव प्रमाणान्तरं नौपलब्धम् । १०. पा० सू० ६।४।१५७ | इति प्रादेशः । इमनिफ्ययः । पृश्यादिभ्य इमनिवा इति । ११. आलस्यशब्दस्य रागाईं फौपान्तरसंवादो नीपलब्धः । १२. का० सू० ४।२।११ । १३. का. सू० ४।१।६६ । १४. का० सू० ४१६।१६ । १५, का०सू० ४५.९९ ।