________________
अमरकीर्तिविरचितभाष्योपेता नूनश्च । सधै त्रिषु ।
पुराणं जठरं जीणं प्राक्तनं सुचिरन्तनम् ॥ १५६ ।। पञ्च पुरातने । पुरा भवम् पुराणम् । जठ इति सौत्रोऽयं धातुः । जठतीति जठरम्' । जीर्यते जीर्णम् । प्राक् पूर्व भवम् प्राकनम् । सुष्ठ चिरं भवं सुचिरन्तनम् । प्रतनम् । प्रत्नम् ।
भो रे हं हो यामन्त्र ___ एते शब्दा आमन्त्रणार्थे वर्तन्ते । भू सत्तायाम् | भोः । रेपृ प्लबगतौ । रे। हनु हिंसागयोः । हं । हु दाने 1 हो । हि गतौ । है।
कश्चित् किञ्चन संशये। ___सन्देहाथै द्वौ शन्दी वर्तते । अविशेषाभिधाने चिच्चनशब्दो अवगन्तव्यो। तथा चोक्तन५० "किमः सर्वविभवत्यन्ताविश्वनौ ।” कश्चित् । कश्चन | कौचित् । फौचन | केचित् । कंचन इत्यादि । स्त्रियां काचित् काचन इत्यादि । क्लीवे किजित् । किञ्चन । इत्यादि ।
"द्राक्क्षणेऽहाय" सपदि शीनाथें त्रयः शब्दा वर्तन्ते ।
निषेधे मा न खल्बलम् ॥ १५७ ॥ निषेधे चत्वारः शल
उच्चैरुच्चावचं तुङ्गमुच्चमुमतमुच्छ्रितम् । पड् दीर्धे । उच्चीयते उच्चैस् । अध्ययः । उच्च च अवचं च उच्चावचम् । तुजति दैमाइते तुगम् । उच्चीयते उच्चम् । उन्नमत्युनतम् । उच्छीयले उच्छ्रितम् । प्रांशुः' : तालव्यः । उग्रम् दीर्घम् । आयतं च ।
__ नीचं न्यगातनं कुछ नीचैह स्वं नयेत्परम् ॥१५८।। घडू हवे । निचीयते नोचम् । न्यश्चतीति न्यन् । आतन्यते श्रातनम्। कौति व्याधि कुञ्जः ।
५. यद्यपि जरठशब्दो जीर्णे प्रसिद्धी जठरशब्दस्तूदरे, तथापि कचिजठरशब्दोऽपि जीणे पठितस्तदाशयेनाइ-जठतीति जठरमिति । यदुक्तम् -- जठरः कुक्षिद्धयोः" अने० स० ३।५५ । २. भातीति भोस् । डोस्प्रत्ययः । यथा-भी भार्गव । रिणातीति रे । विच् । यथा रे चेटाः । .. हो, इति पृथकसम्बोधनद्वयमुक्तम् । परन्तु नाटकादौं 'इं हो' हत्यखण्ड एव सम्बोधने प्रयुज्यते । हं जुहोतीति हो । यथा इंहो ति सखे । हिनोति हे । "हिं गतों वृद्धी" | विच् । यथा हे हेरम्ब । ३. अविशेषार्थे इत्याशयः। ४. द्राति द्राक् । "ट्रा कुत्सायां गतौ" । बाहुलकात्कः । अकार इत् । स चासो क्षणो द्वापक्षणः । ५. श्राहक्नम् श्राहायः “हुनु अपनयने" । घम, । पृषीदरादित्वाद वस्य यः । ६. सम्पद्यते सपदि । 'यद गती" । इन् | पृषोदरादित्वात्समोऽन्त्यलोपः। ७. तुमति दैर्घ्य पालयतीति । धन । कुत्वम् । ८. उन्नमति स्म उन्नतम् । ९. उर्ख श्रयते उछितम् । १८. प्राश्नुते दैर्ध्य प्रांशु । “अशा व्यासी"। ११. निकृष्टामा लक्ष्मी चिनोतीति । डः । इति रामाश्रमः । निम्नमश्चति, नीचैरस्त्यस्य वा । अर्श आदित्वादच । अध्ययाना ममात्र टिलोपः । १२. मात्र प्रमाणामुपलब्धभू । १३. कौति व्याधिविशेषं ब्रूते सूचयति । की पृथिव्याम् उन्जति जूभवति । "उब्ज बाजचे ।" अच । शकन्भ्वादिः । कु ईश्न उब्जमा वामस्य वेति रामाश्रमः |