________________
नाममाला
स्त्रीक्लीबे वाः च । प्रवर्तते जमोऽनया प्रवृत्तिः । स्त्रियाम् । किं कुत्सितं वदस्यत्र किंवदन्ती' | वृत्तान्तः । उदन्तः ।
कठोरं कठिनं स्तब्धं कर्कशं परुषं दृढम् ।। षड् दृढे | कठति कृच्छेण जीवति कटोरः । कठति कठिनः । स्तम्नोति स्म स्तम्धः । ककः सोत्रोऽयं धातुः । कर्कति करोति निर्दयत्वं कर्कशः। पहष्यति कुष्यतीति परुषः । कुप कुध रुष रोये । ५ हह दहि वृद्धी । दृहति स्म दृढः । “परिवृददौ प्रभुबलवतोः।" क्रूरः । कस्खदः । खरः । चण्डः ।। निष्टुरः । जरठः । मूर्तिमत् । मूर्तम् । प्रबुद्धम् । प्रौढम् । रचितम् | सबै त्रिषु ।
अश्लीलंकाल फल्ग निस्सारे वचसि वयः । न श्लीयते न श्लिष्यते सतां चित्तम् अश्लीखम्” । वचनम् । के शिरः पा समन्तात् इलति अशोभमान करोतीति काइलम् । लोइलञ्च । लुहः सौत्रः । फल निष्पत्तौ । ५. फलति फल्गुः । 'रउजुतकुंबल्गुफल्गुशिशुरि पृथुलघषः ।
कोमलं मृदु पेशलम् ॥ १५५ ।। प्रयः कोमले । कौ पृथिव्यां मलते कोमलम् । मृद क्षोदे । मृनातीति मृदु । पिंशति पेशलम् । सुकुमारः | मृदुलम् ।
प्रत्यग्रं साम्प्रतं नव्यं नवं नूतनमग्रिमम् । __घड् नवीने । प्रत्यप्रगति प्रत्यग्रम् । सम्प्रति भवं साम्मतम् । नूयते नव्यम् । नौति नवम् " | नूयते नूतनम् । अग्ने भवन् अनिमम्११ । "पृथ्वादिम्य इमन्वा' । अभिनवम् ।
१. कोऽपि वादः। पिम्पूर्वाद् वदेरौणादिको झच् प्रत्ययः, झात्यान्तः। गौरादित्वान्डीम् । इति रामाश्रमः । २ 'कटिचकिभ्यामोर" का उ० सू० ४३७ । 'कठ कृष्टीवने" । ३. वष्टिभागुरिल्लोपमित्यापेरल्लोपो नत्वपस्येति टीकोक्त विश्चिन्यः । रामाश्रमस्नु-"पिपर्ति पूरयति अलं बुद्ध करोति । " पालनपूरणयोः' । पुनहि' इत्यादिना उ० सू० ४६५ 1 उपच । इत्याह ।" पृणाति पूरयति परं फोनेति हेमचन्द्रः । ४ का मू० ४६।१५ । ५. न श्रियं लातीति अश्लोलम् । कयत्ययः । करितकादित्याल्लत्वम् । इति रामाश्रमः । न श्रोरस्यास्तीति सिमादित्वान्मत्वर्थीयो लः। ६. काइलो स्फुटवा गिति हेमचन्द्रः । ७. फलति विशीर्यते इत्यन्यत्र । ८. का. उ. सूक
श। इत्युपत्ययः गश्च । ५. की पृथिव्यां मलते धारयति श्रियम् इत्यर्थः। “मल मल्ल घारसे" पचायच । 'परमेवं कुमल' इत्येव सिध्यति । कलुतस्तु "कोमल" शब्दस्य सिद्धिः प्रकारान्तरेव सापनीया । कौतीति कोमलः इति विग्रदोऽभिधानचिन्तामणी । काम्यते जनः इत्यन्यत्र । १०. रयते इति कर्मणि कुप्रत्ययो न्याय्यः। ११. विशल्येकदेशेन सर्व करोतीति। श्रौणादिकोऽलन् । रामाश्रमस्तु-'पिश समाधो" पेशनं पेशः समाहितचित्तला, मोऽस्यास्तीति सिध्मादिल्बादलच् इत्याह । पेशल शब्दस्य दक्षार्थो मुन्थ्यः कोमलार्थो गौणः । तद्युतम् -"दक्षे चतुरपेशलपटवः मूत्थान उष्णश्च" इत्यमरः । ।१०।१९ । "दक्षस्तु पेशजः । इति अभि. चि. ३।४ । १२ "अग गतौ" | दः । प्रतिनवमग्रमस्येति क्षीरस्वामिरामाश्रमौं । प्रतिशतमामनेनेति हेमचन्द्रः। १३. 'णु स्तवने" | अचो यत् । १४. गूयते नवम् । अदीदम् । एवं कर्मणि विग्रहो युक्तः । १५. नवगेव भूतनम् । "नवस्य नूरपिशरत्नपतनपखाश्च प्रत्ययाः खा० ५।४।३० | इति तनप् प्रत्ययो नूरादेशश्च । इत्यत्र । १६. 'अमादिपश्चाडिमच्" वा० इति हिमच। नाष पृथ्वादिभ्यः , इमन् , तस्य भावकर्मणोविधानात् पृथ्वादी पाटाभावाच्च । सत्यपि । अनिमन, इत्यनिष्टरूपापत्तेः ।