________________
७४
अमरकीतिविरचितभाष्योपेता
दश कलङ्क । कल्यते लक्षणेन कलङ्कः । न वा समीचीनम् अवद्यम् । मल्यते धार्यतेऽपयशोऽनेन मलिनम्। किं कुत्सितं जल्पति किझल्कम् । लक्षयति परं नान्तम् लक्ष्म । लाञ्छयतेऽनेन लाञ्छनम् । निबुध्यते नियोधम् । नज पूर्वो धान । न दधातीत्यधमः । “धर्मसीमाग्रीष्माधमाः । "पच्यते पकम् । मलिना फदर्येण मस्यते परिमार्गकितने मलीगसः ! सं त्यजेत रूपः ।
जनोदाहरणं कीर्ति साधुवादं यशो विदुः ।
वर्ण गुणावलि ख्याति सप्त यशसि । जनानां लोकानामुदाहरणं, जनेन लोकेनोदाहियते वा जनोदाहरणम् । कृत संशब्द । कृत्-"चुरादिश्च ।" इन् । कृतः कारिते इर् | किर्ति बातः । नामिनीर्वा' । कीर्ति जातम् ।
कीर्तनं कीर्तिः । कीर्तीषोः किश्च" तिप्रत्ययः । कारितलोपः । त्रिषु व्यञ्जनेषु सञ्जातेपु स्वजातीयानां मध्ये १. एकव्यञ्जनलोपः । एकस्तकारो लुप्यते । सिः। रेकः । साधना सत्पुरुषाणां वादः साधुवादः ।
कुशलो योम्यो हितश्च साधुरुच्यते । यज वपूजादिषु । इज्यते यशः । “५ यजः शिदच" अस्मादसन् प्रत्ययो भवति स च वृण्वत् । अस्य शिः । कार उच्चारणार्थः । वर्ण्यते साधुजनेन घर्णः । गुणानामवलिः श्रेणिः गुणावलिः । ख्यायते ख्यातिः । श्लोकः । अभिख्या । समाख्या ।
अश्यानं तु साहसम् ॥१५३॥ साहसे द्वौ । अवधीयतेऽवधानम् । अवदानं च । साधते ''साहसम् ।
प्रेप्यादेशनिदेशाज्ञानियोगाः शासनं तथा । पडादेशे । प्रेष्यते इति प्रेष्यः । या समन्ताद् दिशतीत्यादेशः । निदिश्यते निदिशतीति वा निदेशः। आजानातीत्याशा' | नियुज्यन्ते नियोगाः । शास्यते प्रतिपाद्यते शासनम् । शासु अनुशिष्टौ ।
सन्देशः प्रिययोः स्त्रीपुरुपयोः मुखवार्तायां सन्देशः । सन्दिशति "सन्देशः । श्रमरसिंहनाममालायाम् - "सन्देशवागवाचिकं स्यात् ।"
वार्ता प्रवृत्तिः किंवदन्त्यपि ॥१५४|| यो नवीनवार्तायाम् । वृत्तिोषवृत्तं विद्यतेऽस्था धार्ता । “प्रज्ञाअदाऽर्चादृत्तिभ्यो णः"
१. कं ब्रह्माणमपि लङ्कपति हीनतां गमयतीत्यन्यत्र । २. न वदितु' योग्यमित्यवयं गम् ि । "अवद्यापण्यवयोगांपरिणतन्यानिरोधेषु' इति यत् । ३. नात्र प्रमाणान्तरमुपलब्धम् । निभ्यते निश्चयेन ज्ञायते कलङ्किजनोऽनेनेति करणे धन । बलविना राजशासनचिह्नितत्वदर्शनात् । ४, का0 उ. सू०५३ । ५. पच्यते दुःखमनेन । पचि व्यक्तीकरणे विस्तारे वा। कर्मणि घञ्। ६. "मसी समी परिमाणे" 1 पुंसि संज्ञायां घः । यद्वा मलोऽस्यास्तीति 'ज्योस्स्नातमिहे" त्यादिना मत्यर्थीय ईयस् प्रत्ययः। टीकोतविग्रहश्चिन्त्यः । तत्र मलिमस इत्यापत्तेः । ७. का. म्। ३।२।११। ८. कीर्तीषोः तिश्चेति निर्देशात् कृतः कारिते इर् । ६. "नामिनोर्वोऽकुछुरोयखने' का सू० ३।१४ | १०. का सू० ४/५/८६ । ११. का० उ० सू० ४।६० । १२. सहसि बले भवं साहमाम् । १३. श्रादेशनम् यादिश्यते वेति विग्रहः । १४. अत्रापि आशायते श्राज्ञानं वेति विग्रहः । १५. सन्दिश्यते इति कर्मणि घन न्याय्यः । १६. अम० को० १।६।१७ | १७. पा० सू० ५२।१०१ 1