________________
नाममाला
७३
हरिणी लोहिनी शोणी गौरी श्येनी पिशङ्गायपि । घन रक्त वर्णे'' | "श्यतेतहरितलोहितेभ्यस्तो नः" अनेन ईप्रत्यये तकारस्य नकारश्च । हरिणी। तथा च हलायुव'--"शुशाभा हरिणी रमृता।" हरिता च । रोहति जायते शोभात्र लोहितः । लयारक्यान । "येतेतहरितलोहितेभ्यत्ती नः" अनेन ईस्तकारस्य च नकारः । लोहिनी जाता। हलायुधे --
__ "जपाकुसुमसंकाशा लोहिनी परिकीर्तिताः । शौगुते शोणी। गातं गौरः । नदादित्वादीः । गौरी। श्वायते गन्छति श्रियं श्येनी : ५ लायुधे'..-"श्वेनी कुमुदपत्राम।।" श्येना च । पेशति पिशङ्गः । ईप्रया पिशङ्गी ।
सारङ्गी शवरी काली कल्माषी नीलपिजरी ॥१५॥ पट पा वर्णे | सारयति गमयति [ बहुवर्णान् ] सारङ्गः । इप्रत्यये सारङ्गी! शवति याति वर्गान् शवरः शवलश्च । ईप्रत्यये शबरी। कालयति कालः । ईप्रत्यये काली। कलयति कान् ..
मापः । ई: करमाषी । नील गन्थे । नीलति नीलम् । ईप्रत्यये नीली । पिति विजरः । " :. इप्रत्यय पिजरी।
पराग मधु किजल्कं मकरन्दं च कौसुमम् । पज' कुसुमरेणा । पर प्रकर्षमग्यते सम्भाब्यते पुष्पेषु परागः" । उभयम् । मन्यते सम्भाव्यते पुष्पेन मधु । उभयम् । कि अन्पति किल्कम् । मङ्कवते मण्ड्यते पुष्पमनेन मकरन्दम् । कुसुमस्येदं कौमुमम् ।
उपचाराद्रजः पांशुरेणुधूलीश्च योजयेत् ॥१५॥ चतारो धूल्यान् । रंब रागे । रजत्यनेन रजः। 'उषिरंजिशृभ्यो यण्वत् " |नक धक पशि नाशने । पंशयते पांशुः । “अहिरहितलिपशिभ्य उण् ।' रीङ् गतौ । रीयते रेणः । 'दाभारीवृन्यो । नु' । धूयते धुनोति इष्टिं बा धूलिः । उपचारात् पुष्परजः । मुमनापांशुः । पुष्परेणुः ! लतान्तधूलिः । । प्रसवरजः । प्रसूनरेणुः । इत्यादौनि पुष्परजी नामानि ज्ञातव्यानि ।
कलङ्कावधमलिनं किञ्जल्क लक्ष्म लाञ्छनम्
नियोधमधमं पश्म लीमसमपि त्यजेत् ।।१५२।। १. अत्र षट्स्रीलिङ्गबाचके तत्तवर्णविशिष्टे इति वक्तव्यम्, न तु रक्तवर्णे। तत्तवर्णभेदा यथा--हरिणी शुकाभा, लोहिनी जपाकुसुमङ्काशा, शोणी कोकनद छविः, गौरी हरिद्राभा, श्येनी कुमुदपत्राभा, पिशङ्गी पीतरक्ता। २. "इयेतैतहरितभरितरोहिताद् वर्णान्तो नः" ६० श० २।४।३६ | ३ "श्येनी कुमुदपत्राभा शुकामा हरिणी स्मृता । जपाकुसुमसङ्काशा रोहिणी परिकीर्तिता।" इति पूर्णः श्लोकः । ३. हलायु. ४५३ । ४. हला. ४.५३ । ५. हला. ४.५३ । ६. अब पट् स्त्रीलिङ्गवाचके तत्तद्यण विशिष्टे इति वक्तव्यम् । तभेदो यथा-सारङ्गीशम्बरीकल्याण्यश्चित्रवः। काली नील्यारसिते । पिजरी पीतरक्ता । ७. अत्र परागविझल्कशन्दी पुरुपरजीवाचकौ, मधुमकरन्दशब्दौ . पुष्परसवाचकी, कौमुमशब्दातदुभयवाचकः, इति विवेकः । ८. परागच्छति परमुत्कर्षमगति वेति विग्रहः सरलः । ९. किञ्चिज्जलति, “जल अपवारणे" | बाहुलकारक। किञ्चिजलति जडीभवति इति ती. स्वा। १०. मकरमपि द्यति कामजनकत्वान्मकरन्दः । "दो अवखण्डने" | कः । मकरमपि अन्दति बनातीति का । "अदि बन्धने" । कर्मण्यम् । शकन्थ्वादिः । इति रामाश्रमः । ११. का उ० सू० ४.५९ । १२. का. उ. सू. १।३।१३. का. उ० सू०.२७ ।