________________
७०
अमरकीतिविरचितभाध्यापेता ममोऽस्मिन् पाण्डुः । । शोभते शुभ्रः । शशिन इव प्रभा वस्य शशिप्रभम् । गौरः । हरिणः ।
कृष्णं नीलासितं कालम् । चत्वारः कृष्णे । वर्णान् कर्षतिः कृष्णः। नीलति नीलम् । उभयम् । न सितम् असितम् । कं मुखमालाति कालः ! कालयति या मनः कालः । मेचकम् । श्यामलम् । श्यामं च । पालाशम्" । ५ हरित् । शित्रिकाका इति दुर्गः।
घूमं धूम्रमलिप्रमः। विशिष्ट कृष्णे त्रयः । धूनोति धूमः। धूनोत्यभिभवति रामं धूम्रः। धूमलश्च । अलिवनमा यस्य सोलिप्रभः ।
तमोऽधकार तिमिरं ध्वान्तं संतमसं तमम् ।। १४८ ॥ ताम्यति मन्दी-गवति चास्त्र तमः । सान्तम् । क्लोथे । अन्धं दृष्टय पनातं करोतीति अन्धकारम् । तिग्यते आच्छाद्यतेनन तिमिरम् । कान्तारे ध्वन्यते ध्वान्तम् । सम् सम्यक् प्रकारेगा तमः सन्तमसम् । ताग्वतीति तममित्यदन्तम् । क्लीवे । अवतमसम् | श्रावतमसम् । तमितम् । भूलाया । भूलायन् । दिगम्बरम ।
लोहितं रन मातानं पाटलं विशदारुणम् । पड़ रक्त" । रोहनि जायते शोभात्र लोहितः । रज्यते रक्तम् । श्राताम्यते कादयते *णेपु श्राताम्नः । पाट्यत्तीति पाटलः । पाटेरलः । विशीयते विशदः । अच्छति इमर्य(ति वाऽ) रुणः।
पीतं गौरं हरिद्राभम् हरिद्वारतवर्ण त्रयः । पीयते मनोऽनेन पीतम्५ । गाते गच्छति वर्ग विशेषः गौरः | ., तथा च नामामालायाम-गोरः श्वेते ऽरुणे पीते विशुद्ध चन्द्रमस्यापि । विशदेः' । इरिद्रावत् प्राभा छविधस्य हरिद्राभः ।
पालाशं हरितं हरित् ।।१४६॥ हरिदवणे त्रयः । पलाशस्य वर्णस्यावं पालाशः। पलाश इत्याह -शक्षसे। किंशुक वणे पलायाख्या । हरित्यपि" | हरति चितं हरितम् । हरित् ।
१. पन्यते स्तूयते पाण्डुः । “पनेदीर्घश्च” इति डुः । इति हमचन्द्रः । २. कति मन इति रामाश्रमः । वृषेणे इति नक् । ३. "गील वर्णे"। नान्युपधेति का सूत कः । ४. कालयति मन इत्यन्यत्र । ५. अयं पाठोऽत्र न युक्तः । "पालाश हरित हरित्' इति पन्नस्य टीकायामग्रे द्रष्टव्यः । ६.कृष्णमिश्रितलोहिते धूम्रधूमलशब्दाविति वैशिष्यार्थः । तदुक्कन-धूमधूनल। कालोहिते" इत्यमरः । ११५/१६ । ७. कान्तारप्रदेशादिपु तमसोऽविच्छिन्ननिवेशात्तदाह – "कान्तारे ध्वन्यते" इति । सर्वरोगहरतया वन्यते बान्तमिति हेमचन्द्रः । =. अछ। रक्ते, अयी विशदारुणे. इति म । विशदं च तद्रूपम, श्वेतविशिष्टरक्तमित्यर्थः । तदेव पालम । तदुक्तम्---श्वेतरनस्तु पाटलः' इत्यमरः । ६. "सह बीजन मनि प्रादुभावे' | "महे रच लो वा" । पाउल . ३१४ । इतीतन् , लल च वा । १५. रक्षति रम रज्यते म्म वा रनमित्यन्यत्र । ११.पीयते वन् पोतः । "नीट पाने" । दि०। इत्यपि । १२.मूरते उशुद्धत मनोऽस्मिन गौरः । “पूरी उद्यमने'। ऋगेन्द्र प्रत्युणादिसूण व्युत्पादितः । 'गूयते गौरः' इति हेमचन्द्रः । "ङ संश्लेपणे । १३. अने २१४६५।१४. शा० को० ५१२ ।