________________
नाममाला
७१
केचित् शब्दयदीति पठन्ति इत्यपि स्यात् । जि जये | धनपूर्वः । धनं जितवान धनञ्जयः। "नाग्नि''' खः । "नाम्यन्त." गुणः । “ए अय" । "हस्वा' स्त्रीमान्तः।" धनञ्जयेति कवेर्नामाभिधानमपि ज्ञातव्यम् । स कथम्भूतः १ शब्दभेदी । अतः परः कोऽपि नास्ति । पाण्डवनाम मिर्पण स्वनाम कथितमस्ति ।
कुरुकीचकयोरी वायुपुत्रो चकोदरः। कुरुवरी। कीचकवरी । कुरुशत्रुः। कीचकशत्रुः। कुरुरिपुः । कीचकरिपुः । अनिलसुतः । ५ पवनात्मज. । इत्यादीनि भीमस्य पर्यायनामानि ज्ञातव्यानि । वृकोऽरयस्वा तान् उदरं यस्य स वृकोदरः ।
समरी यमः कालः कृतान्तो मृत्युरन्तकः ।। १४५॥ घड् यमे । सर्वेषु समं तुल्यं वर्तते समय । नान्तः । रिपो मित्रे च समं वसते इति वा । यमयति निगृह्णाति प्रजा यमः। यमल जातवादा। कलयति जन्तून् विनाशहेनुत्वन कालः । कृतोन्तो विनाशो वेन स कृतान्तः । म्रियतेऽनेनति मृत्युः । " भुजिन्छोः युक्त्युको"। श्रन्तं करोतीति अन्तकः । १० शमनः । प्रेतपतिः | पितृपतिः । कीनाशः। वैवस्वत: । कालिन्दीसोदरः | धर्मराजः । दण्डधरः । हरिः । दक्षिणापतिः । श्राद्धदेवः।
तदात्मजो जातरिपुः कौन्तेयो भरतान्ययः ।
कौरव्यो राजयक्ष्माऽसौ सोमवंशो युधिष्ठिरः ।। १४६ ।। सप्त युधिष्ठिरे | तस्य धर्मस्यात्मजस्तदात्मजः । समवर्तिपुत्र: 1 यमोहः । कृतान्तपोतः । । मृत्युनन्दनः | अन्तकदारकः । इत्यादीनि युधिष्ठिरपर्यायनामानि ज्ञातव्यानि । जातस्य स्वगोत्रत्य रिपुः
'जातरिपुः । कुन्त्या अपत्यं पुमान् कौन्तेयः । भरतोवियोन्त्य भरतान्वयः । कुरोरपत्य घुमान् कौरव्यः। राजभिर्न रेन्द्र यक्ष्यते पूज्यते राजयक्ष्मा। ११ सर्वधातु-यो मन्"। राजलक्ष्मा चति ये.चित्पठन्ति । सोमो वंशोऽस्य सोमवंशः । युधि संग्रामे तिष्ठतीति युधिष्ठिरः ।
श्वेतार्जुनो शुचिः श्वेतो चलक्ष सितपाण्डुरम् ।
शुक्लावदात घवलं पाण्डः शुभं शशिप्रभम् ।। १४७ ॥ त्रयोदश श्वेत । श्वेतते श्वेतः१२ । अर्यतेऽर्जुनः' । शोचतीति शुचिः । शुच शीके । श्यायते श्येतः५५ । अवलक्षयति अषलक्षः । घलक्षश्च ६ । सिनोति बध्नाति(मनः)सितः । पण्डते याति मनोऽत्र पाएजुरः । अथवा "नगपाशुपाण्डुम्यो रः" पाण्डुत्वमस्यास्तीति पाण्डुरसा पाण्डु : । पाण्डरः । शोकति मनोऽस्मिन् शुक्लः । शुक गतौ । अबदायते शोध्यते अषदातः७ । धयति धघल:१८ । पण्डते याति २५
१. "नाम्नि तृभृजिधारितपिदमिसहां संज्ञायाम" का सू० ४।३।४४ । ३. का. सू. ३५.११ ३. का. सू०१।२।१२ । ४. का० सू० ४।१।२२ । ५. धनञ्जयारपरं कश्चिच्छन्दभेद देना नास्तीत्यर्थः । ६. वृको भीमजठराग्निः स उदरे यस्येत्यपि । ७. कलयतीत्यस्य स्थाने कालयतीति वक्तव्यम् । ८. का० उ० सू० २।३४ । ९. अन्तरोत्यन्तयति, अन्तयत्पन्तक इति यावत् । १०. कोशान्तरप्रमाणान्महाभारतादिकथासंवादात् महाकविव्यवहाराच "यजातरिपुः इतिच्छेदोऽत्र युतः । न जाता रिपधो यस्येति युधिष्ठिरस्य अजातशत्रुः" इति संज्ञा । तदुक्तम्- 'अजातश: शल्यारिधर्मपुत्री युधिष्टिरः'' | अभिः चि० ३१३०८ । ११. का उ.सू० ४।२८ । १२. "शिवता वर्णे'' | स्वादि० यात्म | पत्राद्यच् । १३. अयं ते सगृह्यते जनः । १४. शुन्युचलवस्तूनां सर्वसङ्ग्रहणीयत्वं लोकानुभवसिद्धम् । शोचति निर्मलीभवति शुचिः । शुच दीप्ती । इक् । १५. श्यैङ् गतौ 1 श्यायते गच्छति नीलादिवर्णविशुद्धत्वभू । “दृश्वाभ्यामितन्" । पा. ३. सू० ३।९३ । इतन् । १६. अवलक्षयति श्रवलक्ष्यते वा अन्यवर्णापक्षया उत्कृष्टत्वनेति । वष्टि भागुरिरल्लोप इत्यल्लोपपक्षे। १७. श्रवदायते स्म । दैप शोधने । कर्मणि क्तः । १८. धुनोत्यशोभाम् इति हेमचन्द्रः । धावति मनोज । घाबु गतिशुद्धयोः । कलच, हृत्वश्चेतीनि रामाश्रमः ।