________________
अमरकीतिविरचितभाष्योपेता ण्ठा । अभ्यन्नम् ! सन्निकटम् । श्रासन्नम् ।
जित्या हलिहलं सीरं लाङ्गलम् पञ्च इले। जि जये। जि। जीयते जित्या।" जयतेईलो क्यवेव" क्या । "धाती स्तोऽन्स: पानुबन्धे । “ स्त्रियाभादा" । हलांत हाले । मदनलं लिया। भूमि हलति विलिखति इलम् । ५ सीयते बश्यते वस्त्रया सीरम् । लङ्गति भूमि गच्छति लाङ्गलम् ।
तत्करो बलः। हलपर्यायत: करपर्यायु बलभद्रनामानि भवन्ति । जित्याकरः । इलिकरः । इलकरः । सीरकरः । लाङ्गलकरः । हसपाणिः । इत्यादीनि शातव्यानि |
रेवतीदयितो नीलवसनः केशवाग्रजः ॥ १४२ ।। त्रयो बलभद्र । रेवत्या दयिती भर्ता रेवतीदयितः। मोल कृष्णं वणे वसनं यस्य स नीलवसनः । केशवस्याग्रजः केशवाग्रजः । कालिन्दीकरणः । बलः । प्रलम्बघ्नः ।
अर्जुनः फाल्गुनो जिष्णुः श्वेतवाजी कपिध्वजः । गाण्डीवी कार्मुकी सव्यसाची मध्यमपाण्डवः ।। १४३ ।।
पसेनः सुनिमाको दैत्यारिः शक्रनन्दनः ।
कर्णशूली किरीटी च शब्दभेदी धनञ्जयः ।। १४४ ॥ सप्तदशार्जने । अर्ज सर्ज अर्जने । अजति (कीर्तिम् ) अर्जुनः । “प्रकृतघ्न यमिदार्जिन्य उनः।' पल निष्पत्तौ । फलतीति फाल्गुनः | ""पिशुनफाल्गुन।" एती उनप्रत्ययान्ता निपान्यते । जयती येई. शीलो जिष्णुः । " जिभुवोः स्नु' । श्वेता वाजिनो यस्य स वेतबाजी। कपिर्यानरी धजे यत्व स कपिध्वजः । गां जीवत्तीत्येवंशीलो "गाण्डीवो। कामुकं धतुरस्तीत्यय कार्मुकी। सव्ये साचयतीति 'सव्यसाची। मध्यमश्चासी पाण्डवः मध्यभपाण्डवः । युधिरिभीमयोः सहदेवनकुलयोमर्जुनः, तेन मध्यमपाण्डवः कथ्यते । वृष सिनोति बध्नातीति वृपसेनः । तुनिनु च्यते शत्रुभिः सुनिर्मोकः । दुःमा. ध्यत्वात् । दैत्यस्यारि: शत्रुर्दैत्यारिः। शक्रस्येन्द्रस्य नन्दनः शक्रनन्दनः अर्जुनः कथ्यते । यमस्य पुत्रो युधिष्ठिरः । वायोभिः । इन्द्रस्यार्जुनः. अश्विनीकुमारयोनकुलसहदेवौ पुत्री । असत्यमेवं तत् । क शूलं विद्यते यस्यासी कर्णशूली। किरीट शेखरं विद्यते यस्थासौ किरीटी । शब्दभेदोऽस्त्यस्य शब्दभेदी ।
१. का. सू० ४।२।२६ । अत्र दुर्गवृत्तिः । २. का० सू. ४.१३। ३. का० सू. २।४।४६ | ४. का० उ० सू० २।६० । . का. उ. सू. २।६१ । फल निष्पनौ' उनप्रत्ययो गोन्तन । फलति कर्मसिद्धिमयते इत्यर्थः । ६. का मूल ४४।१८ । ७. गां जीवस्तीति बोध्यम् । विराटनगरे पाण्डवानुसन्धानाय भीमककगवानारसी-जनद्वारारक्षणस्थ महाभारतोक्तत्वात् । वस्तुतस्तु गाजीवं गागडीवमिति अर्जुनधनुषो नाम, तदस्याम्तीति गातीत्री इति मत्वर्थाव इन् । तदुक्त कल्पकोये - "गाण्डीवी गाडिवो खियाम । गाजीयो गाजियोऽप्यत्री' इति १।।४४| भूले गाण्डीवीशब्दस्तु गाण्डी ग्रन्धिरस्थास्तीति गाडीवम | गाण्डयागात्संशायाम्" पा० सू० ५।स२१० । इति मत्वर्थीयां वः । सदस्यास्तीति मत्वर्थाय इन् । ८. सम्येन वाभाणिनापि सचते वाणान् वर्षतीति सत्यसाची ।