Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 82
________________ नाममाला ७१ केचित् शब्दयदीति पठन्ति इत्यपि स्यात् । जि जये | धनपूर्वः । धनं जितवान धनञ्जयः। "नाग्नि''' खः । "नाम्यन्त." गुणः । “ए अय" । "हस्वा' स्त्रीमान्तः।" धनञ्जयेति कवेर्नामाभिधानमपि ज्ञातव्यम् । स कथम्भूतः १ शब्दभेदी । अतः परः कोऽपि नास्ति । पाण्डवनाम मिर्पण स्वनाम कथितमस्ति । कुरुकीचकयोरी वायुपुत्रो चकोदरः। कुरुवरी। कीचकवरी । कुरुशत्रुः। कीचकशत्रुः। कुरुरिपुः । कीचकरिपुः । अनिलसुतः । ५ पवनात्मज. । इत्यादीनि भीमस्य पर्यायनामानि ज्ञातव्यानि । वृकोऽरयस्वा तान् उदरं यस्य स वृकोदरः । समरी यमः कालः कृतान्तो मृत्युरन्तकः ।। १४५॥ घड् यमे । सर्वेषु समं तुल्यं वर्तते समय । नान्तः । रिपो मित्रे च समं वसते इति वा । यमयति निगृह्णाति प्रजा यमः। यमल जातवादा। कलयति जन्तून् विनाशहेनुत्वन कालः । कृतोन्तो विनाशो वेन स कृतान्तः । म्रियतेऽनेनति मृत्युः । " भुजिन्छोः युक्त्युको"। श्रन्तं करोतीति अन्तकः । १० शमनः । प्रेतपतिः | पितृपतिः । कीनाशः। वैवस्वत: । कालिन्दीसोदरः | धर्मराजः । दण्डधरः । हरिः । दक्षिणापतिः । श्राद्धदेवः। तदात्मजो जातरिपुः कौन्तेयो भरतान्ययः । कौरव्यो राजयक्ष्माऽसौ सोमवंशो युधिष्ठिरः ।। १४६ ।। सप्त युधिष्ठिरे | तस्य धर्मस्यात्मजस्तदात्मजः । समवर्तिपुत्र: 1 यमोहः । कृतान्तपोतः । । मृत्युनन्दनः | अन्तकदारकः । इत्यादीनि युधिष्ठिरपर्यायनामानि ज्ञातव्यानि । जातस्य स्वगोत्रत्य रिपुः 'जातरिपुः । कुन्त्या अपत्यं पुमान् कौन्तेयः । भरतोवियोन्त्य भरतान्वयः । कुरोरपत्य घुमान् कौरव्यः। राजभिर्न रेन्द्र यक्ष्यते पूज्यते राजयक्ष्मा। ११ सर्वधातु-यो मन्"। राजलक्ष्मा चति ये.चित्पठन्ति । सोमो वंशोऽस्य सोमवंशः । युधि संग्रामे तिष्ठतीति युधिष्ठिरः । श्वेतार्जुनो शुचिः श्वेतो चलक्ष सितपाण्डुरम् । शुक्लावदात घवलं पाण्डः शुभं शशिप्रभम् ।। १४७ ॥ त्रयोदश श्वेत । श्वेतते श्वेतः१२ । अर्यतेऽर्जुनः' । शोचतीति शुचिः । शुच शीके । श्यायते श्येतः५५ । अवलक्षयति अषलक्षः । घलक्षश्च ६ । सिनोति बध्नाति(मनः)सितः । पण्डते याति मनोऽत्र पाएजुरः । अथवा "नगपाशुपाण्डुम्यो रः" पाण्डुत्वमस्यास्तीति पाण्डुरसा पाण्डु : । पाण्डरः । शोकति मनोऽस्मिन् शुक्लः । शुक गतौ । अबदायते शोध्यते अषदातः७ । धयति धघल:१८ । पण्डते याति २५ १. "नाम्नि तृभृजिधारितपिदमिसहां संज्ञायाम" का सू० ४।३।४४ । ३. का. सू. ३५.११ ३. का. सू०१।२।१२ । ४. का० सू० ४।१।२२ । ५. धनञ्जयारपरं कश्चिच्छन्दभेद देना नास्तीत्यर्थः । ६. वृको भीमजठराग्निः स उदरे यस्येत्यपि । ७. कलयतीत्यस्य स्थाने कालयतीति वक्तव्यम् । ८. का० उ० सू० २।३४ । ९. अन्तरोत्यन्तयति, अन्तयत्पन्तक इति यावत् । १०. कोशान्तरप्रमाणान्महाभारतादिकथासंवादात् महाकविव्यवहाराच "यजातरिपुः इतिच्छेदोऽत्र युतः । न जाता रिपधो यस्येति युधिष्ठिरस्य अजातशत्रुः" इति संज्ञा । तदुक्तम्- 'अजातश: शल्यारिधर्मपुत्री युधिष्टिरः'' | अभिः चि० ३१३०८ । ११. का उ.सू० ४।२८ । १२. "शिवता वर्णे'' | स्वादि० यात्म | पत्राद्यच् । १३. अयं ते सगृह्यते जनः । १४. शुन्युचलवस्तूनां सर्वसङ्ग्रहणीयत्वं लोकानुभवसिद्धम् । शोचति निर्मलीभवति शुचिः । शुच दीप्ती । इक् । १५. श्यैङ् गतौ 1 श्यायते गच्छति नीलादिवर्णविशुद्धत्वभू । “दृश्वाभ्यामितन्" । पा. ३. सू० ३।९३ । इतन् । १६. अवलक्षयति श्रवलक्ष्यते वा अन्यवर्णापक्षया उत्कृष्टत्वनेति । वष्टि भागुरिरल्लोप इत्यल्लोपपक्षे। १७. श्रवदायते स्म । दैप शोधने । कर्मणि क्तः । १८. धुनोत्यशोभाम् इति हेमचन्द्रः । धावति मनोज । घाबु गतिशुद्धयोः । कलच, हृत्वश्चेतीनि रामाश्रमः ।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150