Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 85
________________ ७४ अमरकीतिविरचितभाष्योपेता दश कलङ्क । कल्यते लक्षणेन कलङ्कः । न वा समीचीनम् अवद्यम् । मल्यते धार्यतेऽपयशोऽनेन मलिनम्। किं कुत्सितं जल्पति किझल्कम् । लक्षयति परं नान्तम् लक्ष्म । लाञ्छयतेऽनेन लाञ्छनम् । निबुध्यते नियोधम् । नज पूर्वो धान । न दधातीत्यधमः । “धर्मसीमाग्रीष्माधमाः । "पच्यते पकम् । मलिना फदर्येण मस्यते परिमार्गकितने मलीगसः ! सं त्यजेत रूपः । जनोदाहरणं कीर्ति साधुवादं यशो विदुः । वर्ण गुणावलि ख्याति सप्त यशसि । जनानां लोकानामुदाहरणं, जनेन लोकेनोदाहियते वा जनोदाहरणम् । कृत संशब्द । कृत्-"चुरादिश्च ।" इन् । कृतः कारिते इर् | किर्ति बातः । नामिनीर्वा' । कीर्ति जातम् । कीर्तनं कीर्तिः । कीर्तीषोः किश्च" तिप्रत्ययः । कारितलोपः । त्रिषु व्यञ्जनेषु सञ्जातेपु स्वजातीयानां मध्ये १. एकव्यञ्जनलोपः । एकस्तकारो लुप्यते । सिः। रेकः । साधना सत्पुरुषाणां वादः साधुवादः । कुशलो योम्यो हितश्च साधुरुच्यते । यज वपूजादिषु । इज्यते यशः । “५ यजः शिदच" अस्मादसन् प्रत्ययो भवति स च वृण्वत् । अस्य शिः । कार उच्चारणार्थः । वर्ण्यते साधुजनेन घर्णः । गुणानामवलिः श्रेणिः गुणावलिः । ख्यायते ख्यातिः । श्लोकः । अभिख्या । समाख्या । अश्यानं तु साहसम् ॥१५३॥ साहसे द्वौ । अवधीयतेऽवधानम् । अवदानं च । साधते ''साहसम् । प्रेप्यादेशनिदेशाज्ञानियोगाः शासनं तथा । पडादेशे । प्रेष्यते इति प्रेष्यः । या समन्ताद् दिशतीत्यादेशः । निदिश्यते निदिशतीति वा निदेशः। आजानातीत्याशा' | नियुज्यन्ते नियोगाः । शास्यते प्रतिपाद्यते शासनम् । शासु अनुशिष्टौ । सन्देशः प्रिययोः स्त्रीपुरुपयोः मुखवार्तायां सन्देशः । सन्दिशति "सन्देशः । श्रमरसिंहनाममालायाम् - "सन्देशवागवाचिकं स्यात् ।" वार्ता प्रवृत्तिः किंवदन्त्यपि ॥१५४|| यो नवीनवार्तायाम् । वृत्तिोषवृत्तं विद्यतेऽस्था धार्ता । “प्रज्ञाअदाऽर्चादृत्तिभ्यो णः" १. कं ब्रह्माणमपि लङ्कपति हीनतां गमयतीत्यन्यत्र । २. न वदितु' योग्यमित्यवयं गम् ि । "अवद्यापण्यवयोगांपरिणतन्यानिरोधेषु' इति यत् । ३. नात्र प्रमाणान्तरमुपलब्धम् । निभ्यते निश्चयेन ज्ञायते कलङ्किजनोऽनेनेति करणे धन । बलविना राजशासनचिह्नितत्वदर्शनात् । ४, का0 उ. सू०५३ । ५. पच्यते दुःखमनेन । पचि व्यक्तीकरणे विस्तारे वा। कर्मणि घञ्। ६. "मसी समी परिमाणे" 1 पुंसि संज्ञायां घः । यद्वा मलोऽस्यास्तीति 'ज्योस्स्नातमिहे" त्यादिना मत्यर्थीय ईयस् प्रत्ययः। टीकोतविग्रहश्चिन्त्यः । तत्र मलिमस इत्यापत्तेः । ७. का. म्। ३।२।११। ८. कीर्तीषोः तिश्चेति निर्देशात् कृतः कारिते इर् । ६. "नामिनोर्वोऽकुछुरोयखने' का सू० ३।१४ | १०. का सू० ४/५/८६ । ११. का० उ० सू० ४।६० । १२. सहसि बले भवं साहमाम् । १३. श्रादेशनम् यादिश्यते वेति विग्रहः । १४. अत्रापि आशायते श्राज्ञानं वेति विग्रहः । १५. सन्दिश्यते इति कर्मणि घन न्याय्यः । १६. अम० को० १।६।१७ | १७. पा० सू० ५२।१०१ 1

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150