Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
म्युञ्जश्च । मिचीयते नीचैम् । इसति हस्वः ।
अमा सह समं साकं साद्रं सत्रा सज्रः समाः। ___ अष्टौ साधे । अमति अमा' | सह इन्ति गच्छति सह । सह मिनोति समम् । सह अति गच्छति साका । सइ ऋद्धम् साद्धम् । सह प्रायते सत्रा। जुषी प्रीतिसेवनयोः । जुप् सहपूर्वः । सह जुषते सजूः । किच वेलोपः। सि: । व्यञ्ज २२ । सिलोपः | समन्ति समाः । सह मान्ति वर्तन्ते प्रदतहो । यासा वा। स्त्रीबहुत्वै ।
सर्वदा सततं नित्यं शश्वदात्यन्तिकं सदा ॥१५६।। षद नित्ये । सर्वस्मिन् काले सर्वदा । काले कि सर्वयदेकान्येभ्यः एप दा" । संतन्यतेस्म सततं ' सन्ततम् च । नियच्छति नित्यम् । श्वसतीति शश्वत्' । अत्यन्ते भवमात्यन्तिकम् । सदा इति निशतः । सर्वशब्दास्परी दाप्रत्ययो भवति सर्वस्य सभावश्च | सर्वस्मिन् काले सवा। सना.. तन, सदातनम् । ध्रुवम् । शाश्वतम् । शाश्वतिकम् | अनश्वरम् । अविनश्वरम् । सर्वे त्रिपु ।
वियोग मदनावस्थां विरहं पल्लकं विदुः । चत्वारो बिरदै । वियोजन त्रियोगः । मदनस्य कन्दर्पत्यावस्या मदनावस्था। विरह चिरहः । मल मल्ल घारगो । मल्लस्थाने कंचित्पल्ल इति पठन्ति । पल्लते पान्ल: । स्वार्थक पल्लकः'।
प्रेमाभिलाषमालभ्यं रागं स्नेहमतः परम् ॥१६॥ पञ्च स्नेहे। प्रियस्य भावः कर्म वा प्रेमा। प्रिय स्थिरेति प्रादेशः । अभिलष्यते भिलाषः । लप श्लेषणक्रीडनयोः । पालभ्यते नालभ्यम्' | '' . सकिसहिपवर्गान्ताच्च" । रञ्ज रागे | रम्ज । रजने रागः । भावेघञ्। :सजेंर्भावकरायोः" पञ्चमलोपः। अस्यो दीर्घः । “चजो: गौ धुट घानुबन्धयोः।" जकारगकारः | ०सिः । रेफः । अथवा रज्यतेऽनेन रागः | "व्यञ्जनाञ्च | करगो पा । प्रा .. रम्जे वकरणयोः" पनमलोपः । अत्यो० दीर्घः । चजोः कगाविति जकारगकारः । स्निह्यते स्नेहः ।
संहितं सहितं युक्तं संपृक्त संभूतं युतम् । संस्कृतं समवेतं च प्राहुरन्वीतमन्वितम् ॥१६॥
१. न माति सह मापिनामनेकत्वान्मयतां न गच्छति । इप्रत्ययः । कात्यो का । २. "व्यञ्जनाच' का सू० २१४६ । ३. "मसी सभी परिमागो' | सम धातुः । पचायच् । सममिति मान्तमव्ययम् | सहार्थ कमत्रोक्तम् । तदभिन्नः समा शब्दी वर्षवाचको न तु सहार्थवाचकः । तदुक्तम्-'हायनोऽस्त्री शरत्समाः" इत्यमरः । अतोऽस्मिन्नर्थे एतत्य प्रामाण्य चिन्त्यम् । सह मान्ति ऋतत्री यासमिति विग्रहो पि वर्पयाचकसमाशब्द एव मङ्गच्छते। तत्रैव ऋतूनां सहमानात् । ४. का सू० २१६।३४ । ५. 'तनु विस्तारे" । क्तः । "समो वा हितततयोः" इति नलोपः। ६. त्यग्नेर्भुवे नित्यमिति वा० निशब्दात्त्यम् । नियच्छति नियतं भवतीत्यर्थः। ७. अत्र शशतीति वक्त युक्तम् । शश लुप्तगती। बाहुलकावत् । ८. सनातनादिशब्दाना विशेष्यनिम्नामां यथोक्त शश्वदादिशब्दसमानार्थतया टीक कृतीतिर्न सङ्गच्छने । ९. मल्लकफल्लकशब्दयोरिहार्थव प्रमाणान्तरं नौपलब्धम् । १०. पा० सू० ६।४।१५७ | इति प्रादेशः । इमनिफ्ययः । पृश्यादिभ्य इमनिवा इति । ११. आलस्यशब्दस्य रागाईं फौपान्तरसंवादो नीपलब्धः । १२. का० सू० ४।२।११ । १३. का. सू० ४।१।६६ । १४. का० सू० ४१६।१६ । १५, का०सू० ४५.९९ ।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150