Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 89
________________ अमरकीतिविरचितभाध्यापेता दश सहिते । संहीयते संहितम् । सहितम् । "लुम्पेदवश्यमः कृत्ये तुम्काममनसोरपि । समो वा हितततयोमासम्य पचि युडघमोना" योजन युक्तम् । पृची सम्पर्के । पृच् । सम्पृणक्ति स्म सम्पृक्तम् । “गत्यर्थाकर्मक०४" इति ५ कर्तरि क्तःप्रत्ययः । “चबोः क्रगो"--चस्य कः । सम्भ्रियते श्म सम्भृतम् । यौतिस्म युतम् । संस्क्रियते स्म संस्कृतम् । समवेयते स्म समवेतम् । अन्वीयते स्म अन्वीतम् । अन्धितम् । बाऽध्या सरणिः पन्थाः मार्गः प्रचरसञ्चरौ । सप्त मार्गे । वर्तन्ते प्रतिपद्यन्ते जना येन तत् वम । नान्तम् । सर्वघातुभ्यो मन्" | गच्छति अतति चलति अनेन नान्तोऽभ्वा' । सरत्यनया सरणिः । दन्ततालव्यः । मनिवास्त्रियाम् ! हो। १० पतन्ति गञ्जन्ति अनेन पन्थाः । नान्तः । इदन्तोऽपि । पथिः। पथः । पचानः । पन्थ इत्यपि । एते पुसि। मार्जनं मार्गयन्त्यनेन वा मार्गः | पुसि | प्रकर्षण चरत्यनेनेति प्रसरः। सञ्चरत्यनेनेति सञ्चरः। पद्धतिः । एकपदी । वर्तनी । अयनम् । पदवी । पद्या । निगमः । त्रिमागंनामगा गङ्गा ___मार्गपूर्व त्रिशब्दे प्रयुज्यमाने गङ्गानामानि भवन्ति । त्रिवर्मा । व्यध्वा । त्रिसरणिः । विस्था । ५५ त्रिपचरा । त्रिसञ्चरा । घोषो गोमण्डलं नजः ॥१६२।। प्रयो गवा स्थाने । घोषन्ते गावोऽत्र घोपः। गवां मण्डलम् गोमण्डलम् । गावो । अजन्त्यत्र अजः । गोकुलम् । गोत्रम् | शृङ्गो इतिहरि थहरिस्तिर्यक्च शृङ्गिणः । २० पञ्च महिषादिक । पर याति हिनस्तीति शृङ्गः । (म्)। त्रियु । हुन् । हाणे 1 ह इतिपूर्वः । ति चर्म सेवकं जलमाण्डं हरति वति इतिहरिः। "हरतेह तिनाथयो:१२ पी" इप्रत्ययः । नाम्यन्तगुणः । नाथं स्वामिनं हरतीति नाथहरिः । "मुरते तिनाथयोः पशी'। तिरोन्नतीति १. संहीयते इति विग्रहो न युक्तः । सम्पूर्वस्य हाकल्यागार्थकत्वात्प्रस्तुतार्याप्रतीतेः । अतः सन्चीयते रम संहिताम् । सम्पूर्वाधाञः तम्यये पाजो हिरिति ह्यादेशः। २. ६।१।१४४ का सू० । ३. बुज्यते स्म युक्तम् । ४. का. सूत ४।६।४२ । ५. का. सू० ४।६।५६ । ६. का उ. सू० ४।२८ । ७. अतति सन्ततं गच्छति जनोत्र श्रया । "अत सातत्यगमने" । “धनिस्तस्व घ.' का० उ. सू० ६५२ । इति वनिप्रत्यया, तकारस्य धकारश्च । “अति बलं पथिकानाम् । अर्थ. श्वेति कनिम् पश्चान्तादेशः ।" इति रामाश्रमः । ... "पतृ पतने" । पतेस्थश्वेतीति योऽन्तादेशश्वेत ग्रन्थाशयः । पथन्तेऽनेन । “पथै गतौ' । पथन्तेऽनेन । ‘पथे गत।' । पश्मिथिम्यामिनिः । इति रामाश्रमः | ९. मृज्यते वितरण किया पादः। मृजू शुझौं । घत् । वृद्धिः । कुत्वं च । माग्यते इति वा । "मार्ग अन्वेषणे" । १२. वासन्ते शब्दायन्ये इत्यर्थः "बास शब्दे" । ११. "शृङ्गभूडामनि" का उ० सू० १।४।४८ । "श हिंसायाम् | अङ्गप्रत्यये शिपातः | शृङ्ग गदादीनां विषाणमिति तत्रैव दुर्गः । ततः मापस्यास्तीति अर्श प्रादिभ्योऽत्र । एवं सति महिषादिसंज्ञा संगच्छते । अजमावे विषाणमेवार्थः स्यात् । १२. का० सू० ४।३।२६ । १३. नाथं नासारज्जु इरतीत्यन्यत्र ।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150