Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 80
________________ नाममाला प्रातः' पूगः समाजश्च समूहः सन्ततिघ्रजः। व्यहो निकायो निकुरो निकुरम्बं कदम्बकम् ।। १३४ ॥ ओघः समुदयः सङ्घः सङ्घातः समितिस्ततिः । निचयः प्रकरः पङ्क्तिः विंशतिस्समूहे ! वृणोति छादयति वातः । पूज्यते पूयते या पूगः । संघीय समाजः 1 छ । समूह्यते सन्यग् दौक्यते समूहः। संतन्यते सन्ततिः। प्रजन्स्यत्र बजः । उभयम् । विशेषेण उपते व्यूहः । ५ निचीयते सौ निकायः । मागम । निको ने लिभर ! गुनानिन्ति वदन्ति (छिन्दन्ति) निकुरम्वः । कुरिसतम् अन्नते कदम्बम् । स्वार्थ के कदम्बकम् । द्वौ क्लीवे । उह्यते मोघः । "यकवादीनां हश्च घः।" समुदीयतेऽत्र समुदयः । समुदायश्च । संहन्यन्तेऽस्मिन्नवववाः सङ्घः' । संहन्यते संघातः । हन्तेर्घः । तूण गते) समपूर्वः । समयनं समितिः । स्त्रियां क्तिः । तनने ततिः। निचीयतेसा निचयः । १० उच्चयः । प्रचयः 1 सञ्चयः | प्रक्रियते प्रकरः | पचि विस्तारवचने । पञ्च । इदनुबन्धानां धातूनां नलोशे नास्तीति । पञ्चनं पङ्क्तिः । स्त्रियां क्तिः । पशूनां समजो व्रजः ॥ १४ ॥ पशूनां नजः समूहः समजः कथ्यते । अज क्षेत्रणे । अज् सम्पूर्वः । समजनं समजः । "समुदोरमः पशुषुप." अल् । समीपाभ्यासमासन्नमभ्यणं सनिधि विदुः । अविरं च निकटमबलग्नमनन्तरम् ।। १४१ ॥ नव समीपे । समाप्नोति समीपम्' । अभ्युपेल्थ चास्यते अभ्यासः । घन । श्रासद्यते स्म श्रासनम् । अर्द गतो याचने च । अर्द अभिवः। अभ्यर्द ति स्म श्रभ्यराः: निश्वात्तः । "सामीप्य भे" नेट् । 'दादस्य च" दकारतकारयोर्नत्वम् ! "rees४-धातोर्न कारस्य सत्वम् । १ "तवर्गस्य०"निष्ठा- २० नस्य णत्वम् । सन्निधीयते सनिधिः। श्र(व)विदुनोतीति अघिदूरम् ! “दुनोतेदार्पश्च'६"दुनोतेरक प्रत्ययो भवति दीर्घश्च। दृढ़ उपतापे । निकटति निकटम् । (नि) नास्ति कटो स्येति व निकटः । कटे वर्षावरणयोः । अवलगति (स्म) अवस्तग्नः । न अन्तरम् अनन्तरम् । सनीडम् । समांदम् । श्रारात् । सदेशम् । उपक १. चेतनाचेतनसर्वसमूहे बातादयो विंशतिशब्दाः प्रयुज्यन्ते । ओषो वर्गश्च सन्तान इति वंशस्यावान्तरवर्गभेद इति द्रष्टव्यः । परन्तु व्यवहारे प्रयोगसायमपि दृश्यते । २. "बृज करणे.'' | पातक प्रत्ययः । अन्यत्र तु प्रत्यते एकस्मिन राशी नियम्यते इति मुण्डमिश्र इति पयन्ताहतेघन । बातफोरिति निर्देशाद् दीर्वः । ३. पूज्यते गशित्वेन मन्यते, पूर्यते जनसमुदायात् गशिभेदेन निर्वाच्यते वा पूगः । "छापूडिम्यः पित" । उ०पू०१२४। इति पूर: पूजो बा कि गश्ययः । पूगयतेः पूगसाधुत्व पत्रि कृतेऽपि स्थानिवत्त्वेन ण्वन्तात्कुत्वं दुस्साध्यम् । ४. "अज गविक्षेपणयोः" । घञ् । ५. "कुर् छेदने"। बाहुलकादम्बच । अस्योत्त्वे निकुरुम्ब इत्यपि । ६. श्राप दूहतर्घन् । "कद वित । ७. का. सू. ४।६।५७ । ८. सम्-उद्पूर्वकः "इण् गत।" इग्वानुः । अलि समुदयः । घधि समुदायः । १. "समुदागणप्रशंसयोः" का सू• ४।५।६४। इति हन्तेईप्रत्ययो धादेशश्च | १८. का सू० १५५१ । ११. साता आपोस्मिन्निति विनह समासः । अध्समासान्तः । “यन्तरुपसर्ग योऽप ईत्" इतीकारः। उपचारादभ्यामपि समीपम् । १२. का. सू.०४।६।६७ । १३. का० सू० ४।३।१७२। १४. का. सू. २।४।४८ । १५. "तवर्गस्य प्रवर्गावर्गः" का० सू० ३.८१५। १६. का. उ. सू. ६।५ ।

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150