Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीतिविरचितभाष्योपेता ण्ठा । अभ्यन्नम् ! सन्निकटम् । श्रासन्नम् ।
जित्या हलिहलं सीरं लाङ्गलम् पञ्च इले। जि जये। जि। जीयते जित्या।" जयतेईलो क्यवेव" क्या । "धाती स्तोऽन्स: पानुबन्धे । “ स्त्रियाभादा" । हलांत हाले । मदनलं लिया। भूमि हलति विलिखति इलम् । ५ सीयते बश्यते वस्त्रया सीरम् । लङ्गति भूमि गच्छति लाङ्गलम् ।
तत्करो बलः। हलपर्यायत: करपर्यायु बलभद्रनामानि भवन्ति । जित्याकरः । इलिकरः । इलकरः । सीरकरः । लाङ्गलकरः । हसपाणिः । इत्यादीनि शातव्यानि |
रेवतीदयितो नीलवसनः केशवाग्रजः ॥ १४२ ।। त्रयो बलभद्र । रेवत्या दयिती भर्ता रेवतीदयितः। मोल कृष्णं वणे वसनं यस्य स नीलवसनः । केशवस्याग्रजः केशवाग्रजः । कालिन्दीकरणः । बलः । प्रलम्बघ्नः ।
अर्जुनः फाल्गुनो जिष्णुः श्वेतवाजी कपिध्वजः । गाण्डीवी कार्मुकी सव्यसाची मध्यमपाण्डवः ।। १४३ ।।
पसेनः सुनिमाको दैत्यारिः शक्रनन्दनः ।
कर्णशूली किरीटी च शब्दभेदी धनञ्जयः ।। १४४ ॥ सप्तदशार्जने । अर्ज सर्ज अर्जने । अजति (कीर्तिम् ) अर्जुनः । “प्रकृतघ्न यमिदार्जिन्य उनः।' पल निष्पत्तौ । फलतीति फाल्गुनः | ""पिशुनफाल्गुन।" एती उनप्रत्ययान्ता निपान्यते । जयती येई. शीलो जिष्णुः । " जिभुवोः स्नु' । श्वेता वाजिनो यस्य स वेतबाजी। कपिर्यानरी धजे यत्व स कपिध्वजः । गां जीवत्तीत्येवंशीलो "गाण्डीवो। कामुकं धतुरस्तीत्यय कार्मुकी। सव्ये साचयतीति 'सव्यसाची। मध्यमश्चासी पाण्डवः मध्यभपाण्डवः । युधिरिभीमयोः सहदेवनकुलयोमर्जुनः, तेन मध्यमपाण्डवः कथ्यते । वृष सिनोति बध्नातीति वृपसेनः । तुनिनु च्यते शत्रुभिः सुनिर्मोकः । दुःमा. ध्यत्वात् । दैत्यस्यारि: शत्रुर्दैत्यारिः। शक्रस्येन्द्रस्य नन्दनः शक्रनन्दनः अर्जुनः कथ्यते । यमस्य पुत्रो युधिष्ठिरः । वायोभिः । इन्द्रस्यार्जुनः. अश्विनीकुमारयोनकुलसहदेवौ पुत्री । असत्यमेवं तत् । क शूलं विद्यते यस्यासी कर्णशूली। किरीट शेखरं विद्यते यस्थासौ किरीटी । शब्दभेदोऽस्त्यस्य शब्दभेदी ।
१. का. सू० ४।२।२६ । अत्र दुर्गवृत्तिः । २. का० सू. ४.१३। ३. का० सू. २।४।४६ | ४. का० उ० सू० २।६० । . का. उ. सू. २।६१ । फल निष्पनौ' उनप्रत्ययो गोन्तन । फलति कर्मसिद्धिमयते इत्यर्थः । ६. का मूल ४४।१८ । ७. गां जीवस्तीति बोध्यम् । विराटनगरे पाण्डवानुसन्धानाय भीमककगवानारसी-जनद्वारारक्षणस्थ महाभारतोक्तत्वात् । वस्तुतस्तु गाजीवं गागडीवमिति अर्जुनधनुषो नाम, तदस्याम्तीति गातीत्री इति मत्वर्थाव इन् । तदुक्त कल्पकोये - "गाण्डीवी गाडिवो खियाम । गाजीयो गाजियोऽप्यत्री' इति १।।४४| भूले गाण्डीवीशब्दस्तु गाण्डी ग्रन्धिरस्थास्तीति गाडीवम | गाण्डयागात्संशायाम्" पा० सू० ५।स२१० । इति मत्वर्थीयां वः । सदस्यास्तीति मत्वर्थाय इन् । ८. सम्येन वाभाणिनापि सचते वाणान् वर्षतीति सत्यसाची ।

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150