Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
३६
अमरकीतिविरचितभाष्योपैदा उमायाः पतिः उमापतिः। विरूपाण्यचीण्यस्य विरूपाक्षः । विश्वेपु रूपं यत्य स विश्वरूपः । कपदीड स्त्यस्य कप: । कपर्दो जटाजूटः। कं शिरः पिपीति कपर्दः । श्रोणादिको दः । अपिशब्दात्-ईशानः | शशिशेखर : । पशुपतिः। शम्भुः । गिरिशः। श्रीकण्ठः । सर्वज्ञः । त्रिपुरान्तकः । भूनेशः । परमेश्वरः ।
अन्धकरिपुः । दक्षाध्वरध्वंसकः । स्रष्टा । वामदेवः । कामध्वंसी । व्योमकेशः । यहिरेताः । भीमः | भगः। ५ कृत्तिवासाः । वृषाङ्कः !
भागीरथी त्रिपथगा जाह्नवी हिमवत्सुता ।
मन्दाकिनी
पञ्च गङ्गायाम् | भगीरयेन राज्ञाऽवतारितस्वात्तत्वापत्यं वा भागीरथी । त्रिभिः पथिभिर्गच्छति त्रिपथगा'। त्रिमागंगा च । जहाना पीता श्रीत्रण त्यता जाहवी। जहोरपत्य वा जाह्नवी । १० दिमवतो हिमाचलस्य सुता हिमवत्सुता । मन्दाका मन्दा गतिरस्त्यरया 'मन्दाकिनी । मुरसरित् । विष्णुपदी। सरिद्वरा । त्रिदशदीपिका । त्रिस्रोताः। भीगनसूः। सुरनिम्नगा 1
धुपर्यायधुनी अाकाश शब्दतो (तः परत्र ) नदीपर्यायेषु गङ्गानामानि भवन्ति । खस्रोतस्विनी । विहायोधुनी । वियसिन्धुः । व्योमस्रवत्ती | नभोनदी। गगननिम्नगा । अम्बरापगा। धोनदो । अाकाशनदी। १५ अन्तरीक्षाद्विरेफा। मेधपथसरित् । वायुपथतरङ्गिणी । इत्यादीनि ज्ञातव्यानि ।
___ गङ्गानदीश्वरः ।। ७१॥ भागीरथ्यादिशब्दतः (परत्र ) ईश्वरपर्यायेषु हरनामानि भवन्ति । भागीरथीरामः । त्रिपथगाधिपः । जाहीपतिः । हिमवरसुतास्वामी । मन्दाकिनीनाथः । इत्यादीनि शातव्यानि ।
विधिधा विधाता च द्रुहिणोऽजश्चतुर्मुखः । पद्मपर्याययोनिश्च पितामहविरश्विनी ।।७२।। हिरण्यगर्भः स्रष्टा च प्रजापतिस्सहस्रपात् ।
ब्रह्मात्मभूरनन्तात्मा का सप्तदश ब्रह्मणि । विधति सृजति विधिः । विधत्ते वा विधिः । “उपसर्गे दः किः ।' विधति सृजति वेधाः । "सघातुभ्यो ऽसन् ।" "विध विधाने ।' विदधाति धारयति भूतानीति विधाता । २५ दृह्यत्यसुरेभ्यो द्रुहिणः । न जायतेजः । चत्वारि मुखानि वस्त्राण्यस्य चतुर्मुख । “पद्मपर्यायथोनिः"
पद्मपर्यायशब्दामे योनिशब्दे प्रयुज्यमाने धातुर्नामानि भवन्ति । तामरस निः। कमलयोनिः । नलिनयोनिः । पद्मयोनिः । सरोजयोनिः। सरसोरुहयोनिः । वरदण्डयोनिः । पु ..कभषः । महोत्पलजः । अरविन्दयोनिः । शवपश्योनिः । पुष्करयोनिः । इत्यादीनि ज्ञातव्यानि । दक्षमन्त्रादीनां लोकपितृणां पिता पितामहः । आत्मनो भूतानि विरिक्त पृथक करोति विरिश्चनः । विरिश्चः । विरिञ्चिश्च |
१. ग्रयाणां पथा समादारस्त्रिपथं तेन गच्छतीति वा। इत्थं च पूर्व समाहारद्विगौ कृते तत्र समासान्तविधानेन विपयशब्दस्त्याकारान्तत्वं सूपपाधं भवति । गंगाया स्त्रिपथगामित्वे भारतोतं वचनम्"क्षितौ तारयते मान् नागाँस्तारयतेऽन्यधः । दिवि तारयते देवास्तेन त्रिपथगा स्मृता ।।" २. मन्दमकित गन्तुं शीलमस्या इति वा । "अफ कुटिलायां गतौ ।' णिन् । डीपू । प्रन्योक्तविग्रह मन्दाकशब्दस्य मन्दगत्यर्थं प्रमाणं ग्यम् । ३. "विध विधाने । तुदादिः । सर्व धानु'य इन् किवं च । ४. का. सू० ४५/७० ५, का० उ० सू० ४५६

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150